देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।
प्रेरिता 16:3 - सत्यवेदः। Sanskrit NT in Devanagari पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৌলস্তং স্ৱসঙ্গিনং কৰ্ত্তুং মতিং কৃৎৱা তং গৃহীৎৱা তদ্দেশনিৱাসিনাং যিহূদীযানাম্ অনুৰোধাৎ তস্য ৎৱক্ছেদং কৃতৱান্ যতস্তস্য পিতা ভিন্নদেশীযলোক ইতি সৰ্ৱ্ৱৈৰজ্ঞাযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পৌলস্তং স্ৱসঙ্গিনং কর্ত্তুং মতিং কৃৎৱা তং গৃহীৎৱা তদ্দেশনিৱাসিনাং যিহূদীযানাম্ অনুরোধাৎ তস্য ৎৱক্ছেদং কৃতৱান্ যতস্তস্য পিতা ভিন্নদেশীযলোক ইতি সর্ৱ্ৱৈরজ্ঞাযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပေါ်လသ္တံ သွသင်္ဂိနံ ကရ္တ္တုံ မတိံ ကၖတွာ တံ ဂၖဟီတွာ တဒ္ဒေၑနိဝါသိနာံ ယိဟူဒီယာနာမ် အနုရောဓာတ် တသျ တွက္ဆေဒံ ကၖတဝါန် ယတသ္တသျ ပိတာ ဘိန္နဒေၑီယလောက ဣတိ သရွွဲရဇ္ဉာယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script paulastaM svasagginaM karttuM matiM kRtvA taM gRhItvA taddEzanivAsinAM yihUdIyAnAm anurOdhAt tasya tvakchEdaM kRtavAn yatastasya pitA bhinnadEzIyalOka iti sarvvairajnjAyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૌલસ્તં સ્વસઙ્ગિનં કર્ત્તું મતિં કૃત્વા તં ગૃહીત્વા તદ્દેશનિવાસિનાં યિહૂદીયાનામ્ અનુરોધાત્ તસ્ય ત્વક્છેદં કૃતવાન્ યતસ્તસ્ય પિતા ભિન્નદેશીયલોક ઇતિ સર્વ્વૈરજ્ઞાયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script paulastaM svasaGginaM karttuM matiM kRtvA taM gRhItvA taddezanivAsinAM yihUdIyAnAm anurodhAt tasya tvakchedaM kRtavAn yatastasya pitA bhinnadezIyaloka iti sarvvairajJAyata| |
देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।
यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं।
यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती।
ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।
किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।