ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 14:8 - सत्यवेदः। Sanskrit NT in Devanagari

तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তত্ৰোভযপাদযোশ্চলনশক্তিহীনো জন্মাৰভ্য খঞ্জঃ কদাপি গমনং নাকৰোৎ এতাদৃশ একো মানুষো লুস্ত্ৰানগৰ উপৱিশ্য পৌলস্য কথাং শ্ৰুতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তত্রোভযপাদযোশ্চলনশক্তিহীনো জন্মারভ্য খঞ্জঃ কদাপি গমনং নাকরোৎ এতাদৃশ একো মানুষো লুস্ত্রানগর উপৱিশ্য পৌলস্য কথাং শ্রুতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတြောဘယပါဒယောၑ္စလနၑက္တိဟီနော ဇန္မာရဘျ ခဉ္ဇး ကဒါပိ ဂမနံ နာကရောတ် ဧတာဒၖၑ ဧကော မာနုၐော လုသ္တြာနဂရ ဥပဝိၑျ ပေါ်လသျ ကထာံ ၑြုတဝါန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatrObhayapAdayOzcalanazaktihInO janmArabhya khanjjaH kadApi gamanaM nAkarOt EtAdRza EkO mAnuSO lustrAnagara upavizya paulasya kathAM zrutavAn|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત્રોભયપાદયોશ્ચલનશક્તિહીનો જન્મારભ્ય ખઞ્જઃ કદાપિ ગમનં નાકરોત્ એતાદૃશ એકો માનુષો લુસ્ત્રાનગર ઉપવિશ્ય પૌલસ્ય કથાં શ્રુતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatrobhayapAdayozcalanazaktihIno janmArabhya khaJjaH kadApi gamanaM nAkarot etAdRza eko mAnuSo lustrAnagara upavizya paulasya kathAM zrutavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 14:8
9 अन्तरसन्दर्भाः  

ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्योऽग्रो गत्वा अवरोहति।


तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ।


तौ तद्वार्त्तां प्राप्य पलायित्वा लुकायनियादेशस्यान्तर्व्वर्त्तिलुस्त्रादर्ब्बो


पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।


तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।


एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ,


आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।