प्रेरिता 13:7 - सत्यवेदः। Sanskrit NT in Devanagari तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্দেশাধিপ ঈশ্ৱৰস্য কথাং শ্ৰোতুং ৱাঞ্ছন্ পৌলবৰ্ণব্বৌ ন্যমন্ত্ৰযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্দেশাধিপ ঈশ্ৱরস্য কথাং শ্রোতুং ৱাঞ্ছন্ পৌলবর্ণব্বৌ ন্যমন্ত্রযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဒေၑာဓိပ ဤၑွရသျ ကထာံ ၑြောတုံ ဝါဉ္ဆန် ပေါ်လဗရ္ဏဗ္ဗော် နျမန္တြယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddEzAdhipa Izvarasya kathAM zrOtuM vAnjchan paulabarNabbau nyamantrayat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્દેશાધિપ ઈશ્વરસ્ય કથાં શ્રોતું વાઞ્છન્ પૌલબર્ણબ્બૌ ન્યમન્ત્રયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddezAdhipa Izvarasya kathAM zrotuM vAJchan paulabarNabbau nyamantrayat| |
किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।
गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा
यदि कञ्चन प्रति दीमीत्रियस्य तस्य सहायानाञ्च काचिद् आपत्ति र्विद्यते तर्हि प्रतिनिधिलोका विचारस्थानञ्च सन्ति, ते तत् स्थानं गत्वा उत्तरप्रत्युत्तरे कुर्व्वन्तु।