ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 13:7 - सत्यवेदः। Sanskrit NT in Devanagari

तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদ্দেশাধিপ ঈশ্ৱৰস্য কথাং শ্ৰোতুং ৱাঞ্ছন্ পৌলবৰ্ণব্বৌ ন্যমন্ত্ৰযৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদ্দেশাধিপ ঈশ্ৱরস্য কথাং শ্রোতুং ৱাঞ্ছন্ পৌলবর্ণব্বৌ ন্যমন্ত্রযৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒ္ဒေၑာဓိပ ဤၑွရသျ ကထာံ ၑြောတုံ ဝါဉ္ဆန် ပေါ်လဗရ္ဏဗ္ဗော် နျမန္တြယတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

taddEzAdhipa Izvarasya kathAM zrOtuM vAnjchan paulabarNabbau nyamantrayat|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદ્દેશાધિપ ઈશ્વરસ્ય કથાં શ્રોતું વાઞ્છન્ પૌલબર્ણબ્બૌ ન્યમન્ત્રયત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

taddezAdhipa Izvarasya kathAM zrotuM vAJchan paulabarNabbau nyamantrayat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 13:7
11 अन्तरसन्दर्भाः  

एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।


किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।


गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा


यदि कञ्चन प्रति दीमीत्रियस्य तस्य सहायानाञ्च काचिद् आपत्ति र्विद्यते तर्हि प्रतिनिधिलोका विचारस्थानञ्च सन्ति, ते तत् स्थानं गत्वा उत्तरप्रत्युत्तरे कुर्व्वन्तु।


सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।