स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।
प्रेरिता 13:4 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं तौ पवित्रेणात्मना प्रेरितौ सन्तौ सिलूकियानगरम् उपस्थाय समुद्रपथेन कुप्रोपद्वीपम् अगच्छतां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং তৌ পৱিত্ৰেণাত্মনা প্ৰেৰিতৌ সন্তৌ সিলূকিযানগৰম্ উপস্থায সমুদ্ৰপথেন কুপ্ৰোপদ্ৱীপম্ অগচ্ছতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং তৌ পৱিত্রেণাত্মনা প্রেরিতৌ সন্তৌ সিলূকিযানগরম্ উপস্থায সমুদ্রপথেন কুপ্রোপদ্ৱীপম্ অগচ্ছতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ တော် ပဝိတြေဏာတ္မနာ ပြေရိတော် သန္တော် သိလူကိယာနဂရမ် ဥပသ္ထာယ သမုဒြပထေန ကုပြောပဒွီပမ် အဂစ္ဆတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM tau pavitrENAtmanA prEritau santau silUkiyAnagaram upasthAya samudrapathEna kuprOpadvIpam agacchatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં તૌ પવિત્રેણાત્મના પ્રેરિતૌ સન્તૌ સિલૂકિયાનગરમ્ ઉપસ્થાય સમુદ્રપથેન કુપ્રોપદ્વીપમ્ અગચ્છતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM tau pavitreNAtmanA preritau santau silUkiyAnagaram upasthAya samudrapathena kupropadvIpam agacchatAM| |
स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।
ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।
ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्।
कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।
तस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः।
विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,