स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय।
प्रेरिता 13:18 - सत्यवेदः। Sanskrit NT in Devanagari चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script চৎৱাৰিংশদ্ৱৎসৰান্ যাৱচ্চ মহাপ্ৰান্তৰে তেষাং ভৰণং কৃৎৱা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script চৎৱারিংশদ্ৱৎসরান্ যাৱচ্চ মহাপ্রান্তরে তেষাং ভরণং কৃৎৱা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script စတွာရိံၑဒွတ္သရာန် ယာဝစ္စ မဟာပြာန္တရေ တေၐာံ ဘရဏံ ကၖတွာ satyavEdaH| Sanskrit Bible (NT) in Cologne Script catvAriMzadvatsarAn yAvacca mahAprAntarE tESAM bharaNaM kRtvA સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ચત્વારિંશદ્વત્સરાન્ યાવચ્ચ મહાપ્રાન્તરે તેષાં ભરણં કૃત્વા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script catvAriMzadvatsarAn yAvacca mahAprAntare teSAM bharaNaM kRtvA |
स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय।