सोरसीदोनदेशयो र्लोकेभ्यो हेरोदि युयुत्सौ सति ते सर्व्व एकमन्त्रणाः सन्तस्तस्य समीप उपस्थाय ल्वास्तनामानं तस्य वस्त्रगृहाधीशं सहायं कृत्वा हेरोदा सार्द्धं सन्धिं प्रार्थयन्त यतस्तस्य राज्ञो देशेन तेषां देशीयानां भरणम् अभवत्ं
प्रेरिता 12:23 - सत्यवेदः। Sanskrit NT in Devanagari अतः कुत्रचिन् निरुपितदिने हेरोद् राजकीयं परिच्छदं परिधाय सिंहासने समुपविश्य तान् प्रति कथाम् उक्तवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ কুত্ৰচিন্ নিৰুপিতদিনে হেৰোদ্ ৰাজকীযং পৰিচ্ছদং পৰিধায সিংহাসনে সমুপৱিশ্য তান্ প্ৰতি কথাম্ উক্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ কুত্রচিন্ নিরুপিতদিনে হেরোদ্ রাজকীযং পরিচ্ছদং পরিধায সিংহাসনে সমুপৱিশ্য তান্ প্রতি কথাম্ উক্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး ကုတြစိန် နိရုပိတဒိနေ ဟေရောဒ် ရာဇကီယံ ပရိစ္ဆဒံ ပရိဓာယ သိံဟာသနေ သမုပဝိၑျ တာန် ပြတိ ကထာမ် ဥက္တဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaM paridhAya siMhAsanE samupavizya tAn prati kathAm uktavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ કુત્રચિન્ નિરુપિતદિને હેરોદ્ રાજકીયં પરિચ્છદં પરિધાય સિંહાસને સમુપવિશ્ય તાન્ પ્રતિ કથામ્ ઉક્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH kutracin nirupitadine herod rAjakIyaM paricchadaM paridhAya siMhAsane samupavizya tAn prati kathAm uktavAn| |
सोरसीदोनदेशयो र्लोकेभ्यो हेरोदि युयुत्सौ सति ते सर्व्व एकमन्त्रणाः सन्तस्तस्य समीप उपस्थाय ल्वास्तनामानं तस्य वस्त्रगृहाधीशं सहायं कृत्वा हेरोदा सार्द्धं सन्धिं प्रार्थयन्त यतस्तस्य राज्ञो देशेन तेषां देशीयानां भरणम् अभवत्ं
यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं।