तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति।
प्रेरिता 12:2 - सत्यवेदः। Sanskrit NT in Devanagari विशेषतो योहनः सोदरं याकूबं करवालाघातेन् हतवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিশেষতো যোহনঃ সোদৰং যাকূবং কৰৱালাঘাতেন্ হতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিশেষতো যোহনঃ সোদরং যাকূবং করৱালাঘাতেন্ হতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိၑေၐတော ယောဟနး သောဒရံ ယာကူဗံ ကရဝါလာဃာတေန် ဟတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vizESatO yOhanaH sOdaraM yAkUbaM karavAlAghAtEn hatavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિશેષતો યોહનઃ સોદરં યાકૂબં કરવાલાઘાતેન્ હતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vizeSato yohanaH sodaraM yAkUbaM karavAlAghAten hatavAn| |
तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति।
ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।
किन्तु यीशुः प्रत्युवाच युवामज्ञात्वेदं प्रार्थयेथे, येन कंसेनाहं पास्यामि तेन युवाभ्यां किं पातुं शक्ष्यते? यस्मिन् मज्जनेनाहं मज्जिष्ये तन्मज्जने मज्जयितुं किं युवाभ्यां शक्ष्यते? तौ प्रत्यूचतुः शक्ष्यते।
तदा यीशुरवदत् येन कंसेनाहं पास्यामि तेनावश्यं युवामपि पास्यथः, येन मज्जनेन चाहं मज्जिय्ये तत्र युवामपि मज्जिष्येथे।
बहवश्च प्रस्तराघातै र्हताः करपत्रै र्वा विदीर्णा यन्त्रै र्वा क्लिष्टाः खङ्गधारै र्वा व्यापादिताः। ते मेषाणां छागानां वा चर्म्माणि परिधाय दीनाः पीडिता दुःखार्त्ताश्चाभ्राम्यन्।