प्रेरिता 12:1 - सत्यवेदः। Sanskrit NT in Devanagari तस्मिन् समये हेरोद्राजो मण्डल्याः कियज्जनेभ्यो दुःखं दातुं प्रारभत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ সমযে হেৰোদ্ৰাজো মণ্ডল্যাঃ কিযজ্জনেভ্যো দুঃখং দাতুং প্ৰাৰভৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ সমযে হেরোদ্রাজো মণ্ডল্যাঃ কিযজ্জনেভ্যো দুঃখং দাতুং প্রারভৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် သမယေ ဟေရောဒ်ရာဇော မဏ္ဍလျား ကိယဇ္ဇနေဘျော ဒုးခံ ဒါတုံ ပြာရဘတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin samayE hErOdrAjO maNPalyAH kiyajjanEbhyO duHkhaM dAtuM prArabhat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ સમયે હેરોદ્રાજો મણ્ડલ્યાઃ કિયજ્જનેભ્યો દુઃખં દાતું પ્રારભત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin samaye herodrAjo maNDalyAH kiyajjanebhyo duHkhaM dAtuM prArabhat| |
पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
किन्तु हेरोदो जन्माहीयमह उपस्थिते हेरोदीयाया दुहिता तेषां समक्षं नृतित्वा हेरोदमप्रीण्यत्।
तदानीं लोका दुःखं भोजयितुं युष्मान् परकरेषु समर्पयिष्यन्ति हनिष्यन्ति च, तथा मम नामकारणाद् यूयं सर्व्वदेशीयमनुजानां समीपे घृणार्हा भविष्यथ।
यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।
दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।
लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।
तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।
इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।