तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति।
प्रेरिता 11:9 - सत्यवेदः। Sanskrit NT in Devanagari अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ ঈশ্ৱৰো যৎ শুচি কৃতৱান্ তন্নিষিদ্ধং ন জানীহি দ্ৱি ৰ্মাম্প্ৰতীদৃশী ৱিহাযসীযা ৱাণী জাতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ ঈশ্ৱরো যৎ শুচি কৃতৱান্ তন্নিষিদ্ধং ন জানীহি দ্ৱি র্মাম্প্রতীদৃশী ৱিহাযসীযা ৱাণী জাতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် ဤၑွရော ယတ် ၑုစိ ကၖတဝါန် တန္နိၐိဒ္ဓံ န ဇာနီဟိ ဒွိ ရ္မာမ္ပြတီဒၖၑီ ဝိဟာယသီယာ ဝါဏီ ဇာတာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam IzvarO yat zuci kRtavAn tanniSiddhaM na jAnIhi dvi rmAmpratIdRzI vihAyasIyA vANI jAtA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ ઈશ્વરો યત્ શુચિ કૃતવાન્ તન્નિષિદ્ધં ન જાનીહિ દ્વિ ર્મામ્પ્રતીદૃશી વિહાયસીયા વાણી જાતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam Izvaro yat zuci kRtavAn tanniSiddhaM na jAnIhi dvi rmAmpratIdRzI vihAyasIyA vANI jAtA| |
तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति।
ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।
अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।
ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्।
तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।