पश्चात् तद् अनन्यदृष्ट्या दृष्ट्वा विविच्य तस्य मध्ये नानाप्रकारान् ग्राम्यवन्यपशून् उरोगामिखेचरांश्च दृष्टवान्;
प्रेरिता 11:7 - सत्यवेदः। Sanskrit NT in Devanagari हे पितर त्वमुत्थाय गत्वा भुंक्ष्व मां सम्बोध्य कथयन्तं शब्दमेकं श्रुतवांश्च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে পিতৰ ৎৱমুত্থায গৎৱা ভুংক্ষ্ৱ মাং সম্বোধ্য কথযন্তং শব্দমেকং শ্ৰুতৱাংশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে পিতর ৎৱমুত্থায গৎৱা ভুংক্ষ্ৱ মাং সম্বোধ্য কথযন্তং শব্দমেকং শ্রুতৱাংশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပိတရ တွမုတ္ထာယ ဂတွာ ဘုံက္ၐွ မာံ သမ္ဗောဓျ ကထယန္တံ ၑဗ္ဒမေကံ ၑြုတဝါံၑ္စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE pitara tvamutthAya gatvA bhuMkSva mAM sambOdhya kathayantaM zabdamEkaM zrutavAMzca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પિતર ત્વમુત્થાય ગત્વા ભુંક્ષ્વ માં સમ્બોધ્ય કથયન્તં શબ્દમેકં શ્રુતવાંશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he pitara tvamutthAya gatvA bhuMkSva mAM sambodhya kathayantaM zabdamekaM zrutavAMzca| |
पश्चात् तद् अनन्यदृष्ट्या दृष्ट्वा विविच्य तस्य मध्ये नानाप्रकारान् ग्राम्यवन्यपशून् उरोगामिखेचरांश्च दृष्टवान्;
ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्।
यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,