ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श।
प्रेरिता 11:6 - सत्यवेदः। Sanskrit NT in Devanagari पश्चात् तद् अनन्यदृष्ट्या दृष्ट्वा विविच्य तस्य मध्ये नानाप्रकारान् ग्राम्यवन्यपशून् उरोगामिखेचरांश्च दृष्टवान्; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তদ্ অনন্যদৃষ্ট্যা দৃষ্ট্ৱা ৱিৱিচ্য তস্য মধ্যে নানাপ্ৰকাৰান্ গ্ৰাম্যৱন্যপশূন্ উৰোগামিখেচৰাংশ্চ দৃষ্টৱান্; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তদ্ অনন্যদৃষ্ট্যা দৃষ্ট্ৱা ৱিৱিচ্য তস্য মধ্যে নানাপ্রকারান্ গ্রাম্যৱন্যপশূন্ উরোগামিখেচরাংশ্চ দৃষ্টৱান্; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တဒ် အနနျဒၖၐ္ဋျာ ဒၖၐ္ဋွာ ဝိဝိစျ တသျ မဓျေ နာနာပြကာရာန် ဂြာမျဝနျပၑူန် ဥရောဂါမိခေစရာံၑ္စ ဒၖၐ္ဋဝါန်; satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tad ananyadRSTyA dRSTvA vivicya tasya madhyE nAnAprakArAn grAmyavanyapazUn urOgAmikhEcarAMzca dRSTavAn; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તદ્ અનન્યદૃષ્ટ્યા દૃષ્ટ્વા વિવિચ્ય તસ્ય મધ્યે નાનાપ્રકારાન્ ગ્રામ્યવન્યપશૂન્ ઉરોગામિખેચરાંશ્ચ દૃષ્ટવાન્; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt tad ananyadRSTyA dRSTvA vivicya tasya madhye nAnAprakArAn grAmyavanyapazUn urogAmikhecarAMzca dRSTavAn; |
ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श।
ततः पुस्तकं बद्व्वा परिचारकस्य हस्ते समर्प्य चासने समुपविष्टः, ततो भजनगृहे यावन्तो लोका आसन् ते सर्व्वेऽनन्यदृष्ट्या तं विलुलोकिरे।
याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।
तस्माद् योहना सहितः पितरस्तम् अनन्यदृष्ट्या निरीक्ष्य प्रोक्तवान् आवां प्रति दृष्टिं कुरु।