इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः।
प्रेरिता 11:22 - सत्यवेदः। Sanskrit NT in Devanagari इति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি ৱাৰ্ত্তাযাং যিৰূশালমস্থমণ্ডলীযলোকানাং কৰ্ণগোচৰীভূতাযাম্ আন্তিযখিযানগৰং গন্তু তে বৰ্ণব্বাং প্ৰৈৰযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি ৱার্ত্তাযাং যিরূশালমস্থমণ্ডলীযলোকানাং কর্ণগোচরীভূতাযাম্ আন্তিযখিযানগরং গন্তু তে বর্ণব্বাং প্রৈরযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ဝါရ္တ္တာယာံ ယိရူၑာလမသ္ထမဏ္ဍလီယလောကာနာံ ကရ္ဏဂေါစရီဘူတာယာမ် အာန္တိယခိယာနဂရံ ဂန္တု တေ ဗရ္ဏဗ္ဗာံ ပြဲရယန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti vArttAyAM yirUzAlamasthamaNPalIyalOkAnAM karNagOcarIbhUtAyAm AntiyakhiyAnagaraM gantu tE barNabbAM prairayan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ વાર્ત્તાયાં યિરૂશાલમસ્થમણ્ડલીયલોકાનાં કર્ણગોચરીભૂતાયામ્ આન્તિયખિયાનગરં ગન્તુ તે બર્ણબ્બાં પ્રૈરયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti vArttAyAM yirUzAlamasthamaNDalIyalokAnAM karNagocarIbhUtAyAm AntiyakhiyAnagaraM gantu te barNabbAM prairayan| |
इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः।
स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।
अपरं तेषां कुप्रीयाः कुरीनीयाश्च कियन्तो जना आन्तियखियानगरं गत्वा यूनानीयलोकानां समीपेपि प्रभोर्यीशोः कथां प्राचारयन्।
ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।
पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।
ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्।
ततः कैसरियाम् उपस्थितः सन् नगरं गत्वा समाजं नमस्कृत्य तस्माद् आन्तियखियानगरं प्रस्थितवान्।
एतस्यां कथायां सर्व्वे लोकाः सन्तुष्टाः सन्तः स्वेषां मध्यात् स्तिफानः फिलिपः प्रखरो निकानोर् तीमन् पर्म्मिणा यिहूदिमतग्राही-आन्तियखियानगरीयो निकला एतान् परमभक्तान् पवित्रेणात्मना परिपूर्णान् सप्त जनान्
इत्थं शोमिरोण्देशीयलोका ईश्वरस्य कथाम् अगृह्लन् इति वार्त्तां यिरूशालम्नगरस्थप्रेरिताः प्राप्य पितरं योहनञ्च तेषां निकटे प्रेषितवन्तः।
एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्।
किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्।