ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति
प्रेरिता 11:2 - सत्यवेदः। Sanskrit NT in Devanagari ततः पितरे यिरूशालम्नगरं गतवति त्वक्छेदिनो लोकास्तेन सह विवदमाना अवदन्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পিতৰে যিৰূশালম্নগৰং গতৱতি ৎৱক্ছেদিনো লোকাস্তেন সহ ৱিৱদমানা অৱদন্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পিতরে যিরূশালম্নগরং গতৱতি ৎৱক্ছেদিনো লোকাস্তেন সহ ৱিৱদমানা অৱদন্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပိတရေ ယိရူၑာလမ္နဂရံ ဂတဝတိ တွက္ဆေဒိနော လောကာသ္တေန သဟ ဝိဝဒမာနာ အဝဒန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH pitarE yirUzAlamnagaraM gatavati tvakchEdinO lOkAstEna saha vivadamAnA avadan, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પિતરે યિરૂશાલમ્નગરં ગતવતિ ત્વક્છેદિનો લોકાસ્તેન સહ વિવદમાના અવદન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH pitare yirUzAlamnagaraM gatavati tvakchedino lokAstena saha vivadamAnA avadan, |
ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति
परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।
यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।
किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्।
यतस्ते बहवो ऽवाध्या अनर्थकवाक्यवादिनः प्रवञ्चकाश्च सन्ति विशेषतश्छिन्नत्वचां मध्ये केचित् तादृशा लोकाः सन्ति।