ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 11:13 - सत्यवेदः। Sanskrit NT in Devanagari

सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সোস্মাকং নিকটে কথামেতাম্ অকথযৎ একদা দূত একঃ প্ৰত্যক্ষীভূয মম গৃহমধ্যে তিষ্টন্ মামিত্যাজ্ঞাপিতৱান্, যাফোনগৰং প্ৰতি লোকান্ প্ৰহিত্য পিতৰনাম্না ৱিখ্যাতং শিমোনম্ আহূযয;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সোস্মাকং নিকটে কথামেতাম্ অকথযৎ একদা দূত একঃ প্রত্যক্ষীভূয মম গৃহমধ্যে তিষ্টন্ মামিত্যাজ্ঞাপিতৱান্, যাফোনগরং প্রতি লোকান্ প্রহিত্য পিতরনাম্না ৱিখ্যাতং শিমোনম্ আহূযয;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သောသ္မာကံ နိကဋေ ကထာမေတာမ် အကထယတ် ဧကဒါ ဒူတ ဧကး ပြတျက္ၐီဘူယ မမ ဂၖဟမဓျေ တိၐ္ဋန် မာမိတျာဇ္ဉာပိတဝါန်, ယာဖောနဂရံ ပြတိ လောကာန် ပြဟိတျ ပိတရနာမ္နာ ဝိချာတံ ၑိမောနမ် အာဟူယယ;

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sOsmAkaM nikaTE kathAmEtAm akathayat EkadA dUta EkaH pratyakSIbhUya mama gRhamadhyE tiSTan mAmityAjnjApitavAn, yAphOnagaraM prati lOkAn prahitya pitaranAmnA vikhyAtaM zimOnam AhUyaya;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સોસ્માકં નિકટે કથામેતામ્ અકથયત્ એકદા દૂત એકઃ પ્રત્યક્ષીભૂય મમ ગૃહમધ્યે તિષ્ટન્ મામિત્યાજ્ઞાપિતવાન્, યાફોનગરં પ્રતિ લોકાન્ પ્રહિત્ય પિતરનામ્ના વિખ્યાતં શિમોનમ્ આહૂયય;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sosmAkaM nikaTe kathAmetAm akathayat ekadA dUta ekaH pratyakSIbhUya mama gRhamadhye tiSTan mAmityAjJApitavAn, yAphonagaraM prati lokAn prahitya pitaranAmnA vikhyAtaM zimonam AhUyaya;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 11:13
11 अन्तरसन्दर्भाः  

ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।


तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।


ततस्तव त्वदीयपरिवाराणाञ्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति।


तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्।


अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी


लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।


एषा कथा समस्तयाफोनगरं व्याप्ता तस्माद् अनेके लोकाः प्रभौ व्यश्वसन्।


अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।


ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?