स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
प्रेरिता 11:12 - सत्यवेदः। Sanskrit NT in Devanagari तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা নিঃসন্দেহং তৈঃ সাৰ্দ্ধং যাতুম্ আত্মা মামাদিষ্টৱান্; ততঃ পৰং মযা সহৈতেষু ষড্ভ্ৰাতৃষু গতেষু ৱযং তস্য মনুজস্য গৃহং প্ৰাৱিশাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা নিঃসন্দেহং তৈঃ সার্দ্ধং যাতুম্ আত্মা মামাদিষ্টৱান্; ততঃ পরং মযা সহৈতেষু ষড্ভ্রাতৃষু গতেষু ৱযং তস্য মনুজস্য গৃহং প্রাৱিশাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ နိးသန္ဒေဟံ တဲး သာရ္ဒ္ဓံ ယာတုမ် အာတ္မာ မာမာဒိၐ္ဋဝါန်; တတး ပရံ မယာ သဟဲတေၐု ၐဍ္ဘြာတၖၐု ဂတေၐု ဝယံ တသျ မနုဇသျ ဂၖဟံ ပြာဝိၑာမ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA niHsandEhaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSu gatESu vayaM tasya manujasya gRhaM prAvizAma| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા નિઃસન્દેહં તૈઃ સાર્દ્ધં યાતુમ્ આત્મા મામાદિષ્ટવાન્; તતઃ પરં મયા સહૈતેષુ ષડ્ભ્રાતૃષુ ગતેષુ વયં તસ્ય મનુજસ્ય ગૃહં પ્રાવિશામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA niHsandehaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaiteSu SaDbhrAtRSu gateSu vayaM tasya manujasya gRhaM prAvizAma| |
स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।
ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति
सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;
ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।
ततः परं तौ पवित्रेणात्मना प्रेरितौ सन्तौ सिलूकियानगरम् उपस्थाय समुद्रपथेन कुप्रोपद्वीपम् अगच्छतां।
बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।
तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।
तस्मात् तत्रत्याः भ्रातरोऽस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णीञ्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्।
यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।
प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।
आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।