अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
प्रेरिता 11:1 - सत्यवेदः। Sanskrit NT in Devanagari इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং ভিন্নদেশীযলোকা অপীশ্ৱৰস্য ৱাক্যম্ অগৃহ্লন্ ইমাং ৱাৰ্ত্তাং যিহূদীযদেশস্থপ্ৰেৰিতা ভ্ৰাতৃগণশ্চ শ্ৰুতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং ভিন্নদেশীযলোকা অপীশ্ৱরস্য ৱাক্যম্ অগৃহ্লন্ ইমাং ৱার্ত্তাং যিহূদীযদেশস্থপ্রেরিতা ভ্রাতৃগণশ্চ শ্রুতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ဘိန္နဒေၑီယလောကာ အပီၑွရသျ ဝါကျမ် အဂၖဟ္လန် ဣမာံ ဝါရ္တ္တာံ ယိဟူဒီယဒေၑသ္ထပြေရိတာ ဘြာတၖဂဏၑ္စ ၑြုတဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM bhinnadEzIyalOkA apIzvarasya vAkyam agRhlan imAM vArttAM yihUdIyadEzasthaprEritA bhrAtRgaNazca zrutavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં ભિન્નદેશીયલોકા અપીશ્વરસ્ય વાક્યમ્ અગૃહ્લન્ ઇમાં વાર્ત્તાં યિહૂદીયદેશસ્થપ્રેરિતા ભ્રાતૃગણશ્ચ શ્રુતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM bhinnadezIyalokA apIzvarasya vAkyam agRhlan imAM vArttAM yihUdIyadezasthapreritA bhrAtRgaNazca zrutavantaH| |
अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः।
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य
तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।
ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।
तस्मात् तत्रत्याः भ्रातरोऽस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णीञ्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्।