यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।
प्रेरिता 10:6 - सत्यवेदः। Sanskrit NT in Devanagari तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ ৎৱযা যদ্যৎ কৰ্ত্তৱ্যং তত্তৎ স ৱদিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ ৎৱযা যদ্যৎ কর্ত্তৱ্যং তত্তৎ স ৱদিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် တွယာ ယဒျတ် ကရ္တ္တဝျံ တတ္တတ် သ ဝဒိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt tvayA yadyat karttavyaM tattat sa vadiSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ ત્વયા યદ્યત્ કર્ત્તવ્યં તત્તત્ સ વદિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt tvayA yadyat karttavyaM tattat sa vadiSyati| |
यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।
अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति।
इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वसङ्गिनां सैन्यानाम् एकां भक्तसेनाञ्चाहूय
अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।
तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।