प्रेरिता 10:5 - सत्यवेदः। Sanskrit NT in Devanagari इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইদানীং যাফোনগৰং প্ৰতি লোকান্ প্ৰেষ্য সমুদ্ৰতীৰে শিমোন্নাম্নশ্চৰ্ম্মকাৰস্য গৃহে প্ৰৱাসকাৰী পিতৰনাম্না ৱিখ্যাতো যঃ শিমোন্ তম্ আহ্ৱাযয; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইদানীং যাফোনগরং প্রতি লোকান্ প্রেষ্য সমুদ্রতীরে শিমোন্নাম্নশ্চর্ম্মকারস্য গৃহে প্রৱাসকারী পিতরনাম্না ৱিখ্যাতো যঃ শিমোন্ তম্ আহ্ৱাযয; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣဒါနီံ ယာဖောနဂရံ ပြတိ လောကာန် ပြေၐျ သမုဒြတီရေ ၑိမောန္နာမ္နၑ္စရ္မ္မကာရသျ ဂၖဟေ ပြဝါသကာရီ ပိတရနာမ္နာ ဝိချာတော ယး ၑိမောန် တမ် အာဟွာယယ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script idAnIM yAphOnagaraM prati lOkAn prESya samudratIrE zimOnnAmnazcarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tam AhvAyaya; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇદાનીં યાફોનગરં પ્રતિ લોકાન્ પ્રેષ્ય સમુદ્રતીરે શિમોન્નામ્નશ્ચર્મ્મકારસ્ય ગૃહે પ્રવાસકારી પિતરનામ્ના વિખ્યાતો યઃ શિમોન્ તમ્ આહ્વાયય; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script idAnIM yAphonagaraM prati lokAn preSya samudratIre zimonnAmnazcarmmakArasya gRhe pravAsakArI pitaranAmnA vikhyAto yaH zimon tam AhvAyaya; |
पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।
शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति?
अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति।
बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।
रात्रौ पौलः स्वप्ने दृष्टवान् एको माकिदनियलोकस्तिष्ठन् विनयं कृत्वा तस्मै कथयति, माकिदनियादेशम् आगत्यास्मान् उपकुर्व्विति।
अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी
लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।
अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।