ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:23 - सत्यवेदः। Sanskrit NT in Devanagari

तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা পিতৰস্তানভ্যন্তৰং নীৎৱা তেষামাতিথ্যং কৃতৱান্, পৰেঽহনি তৈঃ সাৰ্দ্ধং যাত্ৰামকৰোৎ, যাফোনিৱাসিনাং ভ্ৰাতৃণাং কিযন্তো জনাশ্চ তেন সহ গতাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা পিতরস্তানভ্যন্তরং নীৎৱা তেষামাতিথ্যং কৃতৱান্, পরেঽহনি তৈঃ সার্দ্ধং যাত্রামকরোৎ, যাফোনিৱাসিনাং ভ্রাতৃণাং কিযন্তো জনাশ্চ তেন সহ গতাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပိတရသ္တာနဘျန္တရံ နီတွာ တေၐာမာတိထျံ ကၖတဝါန်, ပရေ'ဟနိ တဲး သာရ္ဒ္ဓံ ယာတြာမကရောတ်, ယာဖောနိဝါသိနာံ ဘြာတၖဏာံ ကိယန္တော ဇနာၑ္စ တေန သဟ ဂတား၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA pitarastAnabhyantaraM nItvA tESAmAtithyaM kRtavAn, parE'hani taiH sArddhaM yAtrAmakarOt, yAphOnivAsinAM bhrAtRNAM kiyantO janAzca tEna saha gatAH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પિતરસ્તાનભ્યન્તરં નીત્વા તેષામાતિથ્યં કૃતવાન્, પરેઽહનિ તૈઃ સાર્દ્ધં યાત્રામકરોત્, યાફોનિવાસિનાં ભ્રાતૃણાં કિયન્તો જનાશ્ચ તેન સહ ગતાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA pitarastAnabhyantaraM nItvA teSAmAtithyaM kRtavAn, pare'hani taiH sArddhaM yAtrAmakarot, yAphonivAsinAM bhrAtRNAM kiyanto janAzca tena saha gatAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:23
16 अन्तरसन्दर्भाः  

तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्


इति हेतोराह्वानश्रवणमात्रात् काञ्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत?


इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।


ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति


तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।


तस्मात् तत्रत्याः भ्रातरोऽस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णीञ्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्।


अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी


लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।


एषा कथा समस्तयाफोनगरं व्याप्ता तस्माद् अनेके लोकाः प्रभौ व्यश्वसन्।


यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे।


यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।


कातरोक्तिं विना परस्परम् आतिथ्यं कृरुत।