प्रेरिता 1:6 - सत्यवेदः। Sanskrit NT in Devanagari पश्चात् ते सर्व्वे मिलित्वा तम् अपृच्छन् हे प्रभो भवान् किमिदानीं पुनरपि राज्यम् इस्रायेलीयलोकानां करेषु समर्पयिष्यति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তে সৰ্ৱ্ৱে মিলিৎৱা তম্ অপৃচ্ছন্ হে প্ৰভো ভৱান্ কিমিদানীং পুনৰপি ৰাজ্যম্ ইস্ৰাযেলীযলোকানাং কৰেষু সমৰ্পযিষ্যতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তে সর্ৱ্ৱে মিলিৎৱা তম্ অপৃচ্ছন্ হে প্রভো ভৱান্ কিমিদানীং পুনরপি রাজ্যম্ ইস্রাযেলীযলোকানাং করেষু সমর্পযিষ্যতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တေ သရွွေ မိလိတွာ တမ် အပၖစ္ဆန် ဟေ ပြဘော ဘဝါန် ကိမိဒါနီံ ပုနရပိ ရာဇျမ် ဣသြာယေလီယလောကာနာံ ကရေၐု သမရ္ပယိၐျတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tE sarvvE militvA tam apRcchan hE prabhO bhavAn kimidAnIM punarapi rAjyam isrAyElIyalOkAnAM karESu samarpayiSyati? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તે સર્વ્વે મિલિત્વા તમ્ અપૃચ્છન્ હે પ્રભો ભવાન્ કિમિદાનીં પુનરપિ રાજ્યમ્ ઇસ્રાયેલીયલોકાનાં કરેષુ સમર્પયિષ્યતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt te sarvve militvA tam apRcchan he prabho bhavAn kimidAnIM punarapi rAjyam isrAyelIyalokAnAM kareSu samarpayiSyati? |
तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।
अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।
तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।
अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
अथ स यिरूशालमः समीप उपातिष्ठद् ईश्वरराजत्वस्यानुष्ठानं तदैव भविष्यतीति लोकैरन्वभूयत, तस्मात् स श्रोतृभ्यः पुनर्दृष्टान्तकथाम् उत्थाप्य कथयामास।
एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।
पितरो मुखं परावर्त्त्य विलोक्य यीशुं पृष्टवान्, हे प्रभो एतस्य मानवस्य कीदृशी गति र्भविष्यति?