अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
प्रेरिता 1:5 - सत्यवेदः। Sanskrit NT in Devanagari योहन् जले मज्जितावान् किन्त्वल्पदिनमध्ये यूयं पवित्र आत्मनि मज्जिता भविष्यथ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যোহন্ জলে মজ্জিতাৱান্ কিন্ত্ৱল্পদিনমধ্যে যূযং পৱিত্ৰ আত্মনি মজ্জিতা ভৱিষ্যথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যোহন্ জলে মজ্জিতাৱান্ কিন্ত্ৱল্পদিনমধ্যে যূযং পৱিত্র আত্মনি মজ্জিতা ভৱিষ্যথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယောဟန် ဇလေ မဇ္ဇိတာဝါန် ကိန္တွလ္ပဒိနမဓျေ ယူယံ ပဝိတြ အာတ္မနိ မဇ္ဇိတာ ဘဝိၐျထ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yOhan jalE majjitAvAn kintvalpadinamadhyE yUyaM pavitra Atmani majjitA bhaviSyatha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યોહન્ જલે મજ્જિતાવાન્ કિન્ત્વલ્પદિનમધ્યે યૂયં પવિત્ર આત્મનિ મજ્જિતા ભવિષ્યથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yohan jale majjitAvAn kintvalpadinamadhye yUyaM pavitra Atmani majjitA bhaviSyatha| |
अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।
ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।
अपरं नाहमेनं प्रत्यभिज्ञातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।
नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।
ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति
तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्।
यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।
वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः