अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।
3 योहन 1:6 - सत्यवेदः। Sanskrit NT in Devanagari ते च समितेः साक्षात् तव प्रम्नः प्रमाणं दत्तवन्तः, अपरम् ईश्वरयोग्यरूपेण तान् प्रस्थापयता त्वया सत्कर्म्म कारिष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে চ সমিতেঃ সাক্ষাৎ তৱ প্ৰম্নঃ প্ৰমাণং দত্তৱন্তঃ, অপৰম্ ঈশ্ৱৰযোগ্যৰূপেণ তান্ প্ৰস্থাপযতা ৎৱযা সৎকৰ্ম্ম কাৰিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে চ সমিতেঃ সাক্ষাৎ তৱ প্রম্নঃ প্রমাণং দত্তৱন্তঃ, অপরম্ ঈশ্ৱরযোগ্যরূপেণ তান্ প্রস্থাপযতা ৎৱযা সৎকর্ম্ম কারিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ စ သမိတေး သာက္ၐာတ် တဝ ပြမ္နး ပြမာဏံ ဒတ္တဝန္တး, အပရမ် ဤၑွရယောဂျရူပေဏ တာန် ပြသ္ထာပယတာ တွယာ သတ္ကရ္မ္မ ကာရိၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE ca samitEH sAkSAt tava pramnaH pramANaM dattavantaH, aparam IzvarayOgyarUpENa tAn prasthApayatA tvayA satkarmma kAriSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે ચ સમિતેઃ સાક્ષાત્ તવ પ્રમ્નઃ પ્રમાણં દત્તવન્તઃ, અપરમ્ ઈશ્વરયોગ્યરૂપેણ તાન્ પ્રસ્થાપયતા ત્વયા સત્કર્મ્મ કારિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te ca samiteH sAkSAt tava pramnaH pramANaM dattavantaH, aparam IzvarayogyarUpeNa tAn prasthApayatA tvayA satkarmma kAriSyate| |
अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।
ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।
ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।
स्पानियादेशगमनकालेऽहं युष्मन्मध्येन गच्छन् युष्मान् आलोकिष्ये, ततः परं युष्मत्सम्भाषणेन तृप्तिं परिलभ्य तद्देशगमनार्थं युष्माभि र्विसर्जयिष्ये, ईदृशी मदीया प्रत्याशा विद्यते।
युष्मद्देशेन माकिदनियादेशं व्रजित्वा पुनस्तस्मात् माकिदनियादेशात् युष्मत्समीपम् एत्य युष्माभि र्यिहूदादेशं प्रेषयिष्ये चेति मम वाञ्छासीत्।
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तितवन्तश्चेति यूयं जानीथ।
व्यवस्थापकः सीना आपल्लुश्चैतयोः कस्याप्यभावो यन्न भवेत् तदर्थं तौ यत्नेन त्वया विसृज्येतां।
पापं कृत्वा युष्माकं चपेटाघातसहनेन का प्रशंसा? किन्तु सदाचारं कृत्वा युष्माकं यद् दुःखसहनं तदेवेश्वरस्य प्रियं।
दीमीत्रियस्य पक्षे सर्व्वैः साक्ष्यम् अदायि विशेषतः सत्यमतेनापि, वयमपि तत्पक्षे साक्ष्यं दद्मः, अस्माकञ्च साक्ष्यं सत्यमेवेति यूयं जानीथ।