प्रभु र्निजपरिवारान् यथाकालं भोजयितुं यं दासम् अध्यक्षीकृत्य स्थापयति, तादृशो विश्वास्यो धीमान् दासः कः?
3 योहन 1:5 - सत्यवेदः। Sanskrit NT in Devanagari हे प्रिय, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृातृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে প্ৰিয, ভ্ৰাতৃন্ প্ৰতি ৱিশেষতস্তান্ ৱিদেশিনো ভৃाতৃন্ প্ৰতি ৎৱযা যদ্যৎ কৃতং তৎ সৰ্ৱ্ৱং ৱিশ্ৱাসিনো যোগ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে প্রিয, ভ্রাতৃন্ প্রতি ৱিশেষতস্তান্ ৱিদেশিনো ভৃाতৃন্ প্রতি ৎৱযা যদ্যৎ কৃতং তৎ সর্ৱ্ৱং ৱিশ্ৱাসিনো যোগ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပြိယ, ဘြာတၖန် ပြတိ ဝိၑေၐတသ္တာန် ဝိဒေၑိနော ဘၖाတၖန် ပြတိ တွယာ ယဒျတ် ကၖတံ တတ် သရွွံ ဝိၑွာသိနော ယောဂျံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRाtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsinO yOgyaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પ્રિય, ભ્રાતૃન્ પ્રતિ વિશેષતસ્તાન્ વિદેશિનો ભૃाતૃન્ પ્રતિ ત્વયા યદ્યત્ કૃતં તત્ સર્વ્વં વિશ્વાસિનો યોગ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he priya, bhrAtRn prati vizeSatastAn videzino bhRाtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsino yogyaM| |
प्रभु र्निजपरिवारान् यथाकालं भोजयितुं यं दासम् अध्यक्षीकृत्य स्थापयति, तादृशो विश्वास्यो धीमान् दासः कः?
ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।
अतो ऽहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो ऽपि बहिष्करोति।
भ्रातृभिरागत्य तव सत्यमतस्यार्थतस्त्वं कीदृक् सत्यमतमाचरस्येतस्य साक्ष्ये दत्ते मम महानन्दो जातः।