तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
3 योहन 1:3 - सत्यवेदः। Sanskrit NT in Devanagari भ्रातृभिरागत्य तव सत्यमतस्यार्थतस्त्वं कीदृक् सत्यमतमाचरस्येतस्य साक्ष्ये दत्ते मम महानन्दो जातः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভ্ৰাতৃভিৰাগত্য তৱ সত্যমতস্যাৰ্থতস্ত্ৱং কীদৃক্ সত্যমতমাচৰস্যেতস্য সাক্ষ্যে দত্তে মম মহানন্দো জাতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভ্রাতৃভিরাগত্য তৱ সত্যমতস্যার্থতস্ত্ৱং কীদৃক্ সত্যমতমাচরস্যেতস্য সাক্ষ্যে দত্তে মম মহানন্দো জাতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘြာတၖဘိရာဂတျ တဝ သတျမတသျာရ္ထတသ္တွံ ကီဒၖက် သတျမတမာစရသျေတသျ သာက္ၐျေ ဒတ္တေ မမ မဟာနန္ဒော ဇာတး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhrAtRbhirAgatya tava satyamatasyArthatastvaM kIdRk satyamatamAcarasyEtasya sAkSyE dattE mama mahAnandO jAtaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભ્રાતૃભિરાગત્ય તવ સત્યમતસ્યાર્થતસ્ત્વં કીદૃક્ સત્યમતમાચરસ્યેતસ્ય સાક્ષ્યે દત્તે મમ મહાનન્દો જાતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhrAtRbhirAgatya tava satyamatasyArthatastvaM kIdRk satyamatamAcarasyetasya sAkSye datte mama mahAnando jAtaH| |
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
सत्यमताद् युष्मासु मम प्रेमास्ति केवलं मम नहि किन्तु सत्यमतज्ञानां सर्व्वेषामेव। यतः सत्यमतम् अस्मासु तिष्ठत्यनन्तकालं यावच्चास्मासु स्थास्यति।
वयं पितृतो याम् आज्ञां प्राप्तवन्तस्तदनुसारेण तव केचिद् आत्मजाः सत्यमतम् आचरन्त्येतस्य प्रमाणं प्राप्याहं भृशम् आनन्दितवान्।
अतो ऽहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो ऽपि बहिष्करोति।
हे प्रिय, तवात्मा यादृक् शुभान्वितस्तादृक् सर्व्वविषये तव शुभं स्वास्थ्यञ्च भूयात्।
हे प्रिय, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृातृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं।