अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति
2 तीमुथियु 4:9 - सत्यवेदः। Sanskrit NT in Devanagari त्वं त्वरया मत्समीपम् आगन्तुं यतस्व, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং ৎৱৰযা মৎসমীপম্ আগন্তুং যতস্ৱ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং ৎৱরযা মৎসমীপম্ আগন্তুং যতস্ৱ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ တွရယာ မတ္သမီပမ် အာဂန္တုံ ယတသွ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM tvarayA matsamIpam AgantuM yatasva, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં ત્વરયા મત્સમીપમ્ આગન્તું યતસ્વ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM tvarayA matsamIpam AgantuM yatasva, |
अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति
यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये
त्वं हेमन्तकालात् पूर्व्वम् आगन्तुं यतस्व। उबूलः पूदि र्लीनः क्लौदिया सर्व्वे भ्रातरश्च त्वां नमस्कुर्व्वते।
यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं।