सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।
2 तीमुथियु 4:3 - सत्यवेदः। Sanskrit NT in Devanagari यत एतादृशः समय आयाति यस्मिन् लोका यथार्थम् उपदेशम् असह्यमानाः कर्णकण्डूयनविशिष्टा भूत्वा निजाभिलाषात् शिक्षकान् संग्रहीष्यन्ति अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যত এতাদৃশঃ সময আযাতি যস্মিন্ লোকা যথাৰ্থম্ উপদেশম্ অসহ্যমানাঃ কৰ্ণকণ্ডূযনৱিশিষ্টা ভূৎৱা নিজাভিলাষাৎ শিক্ষকান্ সংগ্ৰহীষ্যন্তি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যত এতাদৃশঃ সময আযাতি যস্মিন্ লোকা যথার্থম্ উপদেশম্ অসহ্যমানাঃ কর্ণকণ্ডূযনৱিশিষ্টা ভূৎৱা নিজাভিলাষাৎ শিক্ষকান্ সংগ্রহীষ্যন্তি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတ ဧတာဒၖၑး သမယ အာယာတိ ယသ္မိန် လောကာ ယထာရ္ထမ် ဥပဒေၑမ် အသဟျမာနား ကရ္ဏကဏ္ဍူယနဝိၑိၐ္ဋာ ဘူတွာ နိဇာဘိလာၐာတ် ၑိက္ၐကာန် သံဂြဟီၐျန္တိ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yata EtAdRzaH samaya AyAti yasmin lOkA yathArtham upadEzam asahyamAnAH karNakaNPUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યત એતાદૃશઃ સમય આયાતિ યસ્મિન્ લોકા યથાર્થમ્ ઉપદેશમ્ અસહ્યમાનાઃ કર્ણકણ્ડૂયનવિશિષ્ટા ભૂત્વા નિજાભિલાષાત્ શિક્ષકાન્ સંગ્રહીષ્યન્તિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yata etAdRzaH samaya AyAti yasmin lokA yathArtham upadezam asahyamAnAH karNakaNDUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti |
सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।
सर्व्वैलाकै र्युष्माकं सुख्यातौ कृतायां युष्माकं दुर्गति र्भविष्यति युष्माकं पूर्व्वपुरुषा मृषाभविष्यद्वादिनः प्रति तद्वत् कृतवन्तः।
तदाथीनीनिवासिनस्तन्नगरप्रवासिनश्च केवलं कस्याश्चन नवीनकथायाः श्रवणेन प्रचारणेन च कालम् अयापयन्।
हे भ्रातरो युष्मत्समीपे ममागमनकालेऽहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि;
अपरं युष्माकं विश्वासो यत् मानुषिकज्ञानस्य फलं न भवेत् किन्त्वीश्वरीयशक्तेः फलं भवेत्,
वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,
हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।