2 तीमुथियु 4:11 - सत्यवेदः। Sanskrit NT in Devanagari केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কেৱলো লূকো মযা সাৰ্দ্ধং ৱিদ্যতে| ৎৱং মাৰ্কং সঙ্গিনং কৃৎৱাগচ্ছ যতঃ স পৰিচৰ্য্যযা মমোপকাৰী ভৱিষ্যতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কেৱলো লূকো মযা সার্দ্ধং ৱিদ্যতে| ৎৱং মার্কং সঙ্গিনং কৃৎৱাগচ্ছ যতঃ স পরিচর্য্যযা মমোপকারী ভৱিষ্যতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကေဝလော လူကော မယာ သာရ္ဒ္ဓံ ဝိဒျတေ၊ တွံ မာရ္ကံ သင်္ဂိနံ ကၖတွာဂစ္ဆ ယတး သ ပရိစရျျယာ မမောပကာရီ ဘဝိၐျတိ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કેવલો લૂકો મયા સાર્દ્ધં વિદ્યતે| ત્વં માર્કં સઙ્ગિનં કૃત્વાગચ્છ યતઃ સ પરિચર્ય્યયા મમોપકારી ભવિષ્યતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kevalo lUko mayA sArddhaM vidyate| tvaM mArkaM saGginaM kRtvAgaccha yataH sa paricaryyayA mamopakArI bhaviSyati, |
इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।
स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।
तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।
इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;
तस्येत्थं स्वप्नदर्शनात् प्रभुस्तद्देशीयलोकान् प्रति सुसंवादं प्रचारयितुम् अस्मान् आहूयतीति निश्चितं बुद्ध्वा वयं तूर्णं माकिदनियादेशं गन्तुम् उद्योगम् अकुर्म्म।
आरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां।
आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।
अतो यदि कश्चिद् एतादृशेभ्यः स्वं परिष्करोति तर्हि स पावितं प्रभोः कार्य्ययोग्यं सर्व्वसत्कार्य्यायोपयुक्तं सम्मानार्थकञ्च भाजनं भविष्यति।
युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति।