मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः।
2 तीमुथियु 3:13 - सत्यवेदः। Sanskrit NT in Devanagari अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং পাপিষ্ঠাঃ খলাশ্চ লোকা ভ্ৰাম্যন্তো ভ্ৰমযন্তশ্চোত্তৰোত্তৰং দুষ্টৎৱেন ৱৰ্দ্ধিষ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং পাপিষ্ঠাঃ খলাশ্চ লোকা ভ্রাম্যন্তো ভ্রমযন্তশ্চোত্তরোত্তরং দুষ্টৎৱেন ৱর্দ্ধিষ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ပါပိၐ္ဌား ခလာၑ္စ လောကာ ဘြာမျန္တော ဘြမယန္တၑ္စောတ္တရောတ္တရံ ဒုၐ္ဋတွေန ဝရ္ဒ္ဓိၐျန္တေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM pApiSThAH khalAzca lOkA bhrAmyantO bhramayantazcOttarOttaraM duSTatvEna varddhiSyantE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં પાપિષ્ઠાઃ ખલાશ્ચ લોકા ભ્રામ્યન્તો ભ્રમયન્તશ્ચોત્તરોત્તરં દુષ્ટત્વેન વર્દ્ધિષ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM pApiSThAH khalAzca lokA bhrAmyanto bhramayantazcottarottaraM duSTatvena varddhiSyante| |
मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः।
यान्नि र्याम्ब्रिश्च यथा मूसमं प्रति विपक्षत्वम् अकुरुतां तथैव भ्रष्टमनसो विश्वासविषये ऽग्राह्याश्चैते लोका अपि सत्यमतं प्रति विपक्षतां कुर्व्वन्ति।
यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।
त्रातुः प्रभो र्यीशुख्रीष्टस्य ज्ञानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।
अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।
तस्य पशोः साक्षाद् येषां चित्रकर्म्मणां साधनाय सामर्थ्यं तस्मै दत्तं तैः स पृथिवीनिवासिनो भ्रामयति, विशेषतो यः पशुः खङ्गेन क्षतयुक्तो भूत्वाप्यजीवत् तस्य प्रतिमानिर्म्माणं पृथिवीनिवासिन आदिशति।
दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।