पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।
2 तीमुथियु 1:2 - सत्यवेदः। Sanskrit NT in Devanagari तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि प्रसादं दयां शान्तिञ्च क्रियास्तां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তাত ঈশ্ৱৰোঽস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টশ্চ ৎৱযি প্ৰসাদং দযাং শান্তিঞ্চ ক্ৰিযাস্তাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তাত ঈশ্ৱরোঽস্মাকং প্রভু র্যীশুখ্রীষ্টশ্চ ৎৱযি প্রসাদং দযাং শান্তিঞ্চ ক্রিযাস্তাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တာတ ဤၑွရော'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋၑ္စ တွယိ ပြသာဒံ ဒယာံ ၑာန္တိဉ္စ ကြိယာသ္တာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntinjca kriyAstAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તાત ઈશ્વરોઽસ્માકં પ્રભુ ર્યીશુખ્રીષ્ટશ્ચ ત્વયિ પ્રસાદં દયાં શાન્તિઞ્ચ ક્રિયાસ્તાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tAta Izvaro'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntiJca kriyAstAM| |
पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।
तातेनास्माकम् ईश्वरेण प्रभुणा यीशुख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च प्रदीयेतां।
हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।
हे मदीयानन्दमुकुटस्वरूपाः प्रियतमा अभीष्टतमा भ्रातरः, हे मम स्नेहपात्राः, यूयम् इत्थं पभौ स्थिरास्तिष्ठत।
अस्माकं तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्तिञ्च कुर्य्यास्तां।
मम त्रातुरीश्वरस्याज्ञया च तस्य घोषणं मयि समर्पितम् अभूत्। अस्माकं तात ईश्वरः परित्राता प्रभु र्यीशुख्रीष्टश्च तुभ्यम् अनुग्रहं दयां शान्तिञ्च वितरतु।
परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।