2 तीमुथियु 1:18 - सत्यवेदः। Sanskrit NT in Devanagari अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো ৱিচাৰদিনে স যথা প্ৰভোঃ কৃপাভাজনং ভৱেৎ তাদৃশং ৱৰং প্ৰভুস্তস্মৈ দেযাৎ| ইফিষনগৰেঽপি স কতি প্ৰকাৰৈ ৰ্মাম্ উপকৃতৱান্ তৎ ৎৱং সম্যগ্ ৱেৎসি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো ৱিচারদিনে স যথা প্রভোঃ কৃপাভাজনং ভৱেৎ তাদৃশং ৱরং প্রভুস্তস্মৈ দেযাৎ| ইফিষনগরেঽপি স কতি প্রকারৈ র্মাম্ উপকৃতৱান্ তৎ ৎৱং সম্যগ্ ৱেৎসি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ဝိစာရဒိနေ သ ယထာ ပြဘေား ကၖပါဘာဇနံ ဘဝေတ် တာဒၖၑံ ဝရံ ပြဘုသ္တသ္မဲ ဒေယာတ်၊ ဣဖိၐနဂရေ'ပိ သ ကတိ ပြကာရဲ ရ္မာမ် ဥပကၖတဝါန် တတ် တွံ သမျဂ် ဝေတ္သိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO vicAradinE sa yathA prabhOH kRpAbhAjanaM bhavEt tAdRzaM varaM prabhustasmai dEyAt| iphiSanagarE'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vEtsi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો વિચારદિને સ યથા પ્રભોઃ કૃપાભાજનં ભવેત્ તાદૃશં વરં પ્રભુસ્તસ્મૈ દેયાત્| ઇફિષનગરેઽપિ સ કતિ પ્રકારૈ ર્મામ્ ઉપકૃતવાન્ તત્ ત્વં સમ્યગ્ વેત્સિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato vicAradine sa yathA prabhoH kRpAbhAjanaM bhavet tAdRzaM varaM prabhustasmai deyAt| iphiSanagare'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vetsi| |
ऊर्द्व्वात् सूर्य्यमुदाय्यैवास्मभ्यं प्रादात्तु दर्शनं। तयानुकम्पया स्वस्य लोकानां पापमोचने।
प्रभृतयो या बह्व्यः स्त्रियः दुष्टभूतेभ्यो रोगेभ्यश्च मुक्ताः सत्यो निजविभूती र्व्ययित्वा तमसेवन्त, ताः सर्व्वास्तेन सार्द्धम् आसन्।
तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।
यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।
करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,
अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।
तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति।
यतोऽस्माकं का प्रत्याशा को वानन्दः किं वा श्लाघ्यकिरीटं? अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनकाले तत्सम्मुखस्था यूयं किं तन्न भविष्यथ?
माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम्
तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्
मम शृङ्खलेन न त्रपित्वा रोमानगरे उपस्थितिसमये यत्नेन मां मृगयित्वा ममोद्देशं प्राप्तवान्।
शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।
युष्मासु यो ऽनुग्रहो वर्त्तते तद्विषये य ईश्वरीयवाक्यं कथितवन्तस्ते भविष्यद्वादिनस्तस्य परित्राणस्यान्वेषणम् अनुसन्धानञ्च कृतवन्तः।
इफिषस्थसमिते र्दूतं प्रति त्वम् इदं लिख; यो दक्षिणकरेण सप्त तारा धारयति सप्तानां सुवर्णदीपवृक्षाणां मध्ये गमनागमने करोति च तेनेदम् उच्यते।