ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 पतरस 3:4 - सत्यवेदः। Sanskrit NT in Devanagari

वदिष्यन्ति प्रभोरागमनस्य प्रतिज्ञा कुत्र? यतः पितृलोकानां महानिद्रागमनात् परं सर्व्वाणि सृष्टेरारम्भकाले यथा तथैवावतिष्ठन्ते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱদিষ্যন্তি প্ৰভোৰাগমনস্য প্ৰতিজ্ঞা কুত্ৰ? যতঃ পিতৃলোকানাং মহানিদ্ৰাগমনাৎ পৰং সৰ্ৱ্ৱাণি সৃষ্টেৰাৰম্ভকালে যথা তথৈৱাৱতিষ্ঠন্তে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱদিষ্যন্তি প্রভোরাগমনস্য প্রতিজ্ঞা কুত্র? যতঃ পিতৃলোকানাং মহানিদ্রাগমনাৎ পরং সর্ৱ্ৱাণি সৃষ্টেরারম্ভকালে যথা তথৈৱাৱতিষ্ঠন্তে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝဒိၐျန္တိ ပြဘောရာဂမနသျ ပြတိဇ္ဉာ ကုတြ? ယတး ပိတၖလောကာနာံ မဟာနိဒြာဂမနာတ် ပရံ သရွွာဏိ သၖၐ္ဋေရာရမ္ဘကာလေ ယထာ တထဲဝါဝတိၐ္ဌန္တေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vadiSyanti prabhOrAgamanasya pratijnjA kutra? yataH pitRlOkAnAM mahAnidrAgamanAt paraM sarvvANi sRSTErArambhakAlE yathA tathaivAvatiSThantE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વદિષ્યન્તિ પ્રભોરાગમનસ્ય પ્રતિજ્ઞા કુત્ર? યતઃ પિતૃલોકાનાં મહાનિદ્રાગમનાત્ પરં સર્વ્વાણિ સૃષ્ટેરારમ્ભકાલે યથા તથૈવાવતિષ્ઠન્તે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vadiSyanti prabhorAgamanasya pratijJA kutra? yataH pitRlokAnAM mahAnidrAgamanAt paraM sarvvANi sRSTerArambhakAle yathA tathaivAvatiSThante|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 पतरस 3:4
20 अन्तरसन्दर्भाः  

मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।


यत्र शवस्तिष्ठति, तत्रेव गृध्रा मिलन्ति।


किन्तु प्रभुरागन्तुं विलम्बत इति मनसि चिन्तयित्वा यो दुष्टो दासो


किन्तु सृष्टेरादौ ईश्वरो नरान् पुंरूपेण स्त्रीरूपेण च ससर्ज।


यतस्तदा यादृशी दुर्घटना घटिष्यते तादृशी दुर्घटना ईश्वरसृष्टेः प्रथममारभ्याद्य यावत् कदापि न जाता न जनिष्यते च।


किन्तु प्रभुर्विलम्बेनागमिष्यति, इति विचिन्त्य स दासो यदि तदन्यदासीदासान् प्रहर्त्तुम् भोक्तुं पातुं मदितुञ्च प्रारभते,


तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।


यतोऽस्माकं का प्रत्याशा को वानन्दः किं वा श्लाघ्यकिरीटं? अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनकाले तत्सम्मुखस्था यूयं किं तन्न भविष्यथ?


तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं?


अपरञ्च लायदिकेयास्थसमिते र्दूतं प्रतीदं लिख, य आमेन् अर्थतो विश्वास्यः सत्यमयश्च साक्षी, ईश्वरस्य सृष्टेरादिश्चास्ति स एव भाषते।