ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 पतरस 3:16 - सत्यवेदः। Sanskrit NT in Devanagari

स्वकीयसर्व्वपत्रेषु चैतान्यधि प्रस्तुत्य तदेव गदति। तेषु पत्रेषु कतिपयानि दुरूह्याणि वाक्यानि विद्यन्ते ये च लोका अज्ञानाश्चञ्चलाश्च ते निजविनाशार्थम् अन्यशास्त्रीयवचनानीव तान्यपि विकारयन्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স্ৱকীযসৰ্ৱ্ৱপত্ৰেষু চৈতান্যধি প্ৰস্তুত্য তদেৱ গদতি| তেষু পত্ৰেষু কতিপযানি দুৰূহ্যাণি ৱাক্যানি ৱিদ্যন্তে যে চ লোকা অজ্ঞানাশ্চঞ্চলাশ্চ তে নিজৱিনাশাৰ্থম্ অন্যশাস্ত্ৰীযৱচনানীৱ তান্যপি ৱিকাৰযন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স্ৱকীযসর্ৱ্ৱপত্রেষু চৈতান্যধি প্রস্তুত্য তদেৱ গদতি| তেষু পত্রেষু কতিপযানি দুরূহ্যাণি ৱাক্যানি ৱিদ্যন্তে যে চ লোকা অজ্ঞানাশ্চঞ্চলাশ্চ তে নিজৱিনাশার্থম্ অন্যশাস্ত্রীযৱচনানীৱ তান্যপি ৱিকারযন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သွကီယသရွွပတြေၐု စဲတာနျဓိ ပြသ္တုတျ တဒေဝ ဂဒတိ၊ တေၐု ပတြေၐု ကတိပယာနိ ဒုရူဟျာဏိ ဝါကျာနိ ဝိဒျန္တေ ယေ စ လောကာ အဇ္ဉာနာၑ္စဉ္စလာၑ္စ တေ နိဇဝိနာၑာရ္ထမ် အနျၑာသ္တြီယဝစနာနီဝ တာနျပိ ဝိကာရယန္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

svakIyasarvvapatrESu caitAnyadhi prastutya tadEva gadati| tESu patrESu katipayAni durUhyANi vAkyAni vidyantE yE ca lOkA ajnjAnAzcanjcalAzca tE nijavinAzArtham anyazAstrIyavacanAnIva tAnyapi vikArayanti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ્વકીયસર્વ્વપત્રેષુ ચૈતાન્યધિ પ્રસ્તુત્ય તદેવ ગદતિ| તેષુ પત્રેષુ કતિપયાનિ દુરૂહ્યાણિ વાક્યાનિ વિદ્યન્તે યે ચ લોકા અજ્ઞાનાશ્ચઞ્ચલાશ્ચ તે નિજવિનાશાર્થમ્ અન્યશાસ્ત્રીયવચનાનીવ તાન્યપિ વિકારયન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

svakIyasarvvapatreSu caitAnyadhi prastutya tadeva gadati| teSu patreSu katipayAni durUhyANi vAkyAni vidyante ye ca lokA ajJAnAzcaJcalAzca te nijavinAzArtham anyazAstrIyavacanAnIva tAnyapi vikArayanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 पतरस 3:16
26 अन्तरसन्दर्भाः  

ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे।


स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ।


ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।


तेषां शेषदशा सर्व्वनाश उदरश्चेश्वरो लज्जा च श्लाघा पृथिव्याञ्च लग्नं मनः।


तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।


द्विमना लोकः सर्व्वगतिषु चञ्चलो भवति।


पन्त-गालातिया-कप्पदकिया-आशिया-बिथुनियादेशेषु प्रवासिनो ये विकीर्णलोकाः


ते चाविश्वासाद् वाक्येन स्खलन्ति स्खलने च नियुक्ताः सन्ति।


अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्येऽपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अनङ्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति।


तेषां लोचनानि परदाराकाङ्क्षीणि पापे चाश्रान्तानि ते चञ्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।


अतएव हे प्रियतमाः, तानि प्रतीक्षमाणा यूयं निष्कलङ्का अनिन्दिताश्च भूत्वा यत् शान्त्याश्रितास्तिष्ठथैतस्मिन् यतध्वं।


युष्माकं सरलभावं प्रबोधयितुम् अहं द्वितीयम् इदं पत्रं लिखामि।


यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।