किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।
2 पतरस 3:13 - सत्यवेदः। Sanskrit NT in Devanagari तथापि वयं तस्य प्रतिज्ञानुसारेण धर्म्मस्य वासस्थानं नूतनम् आकाशमण्डलं नूतनं भूमण्डलञ्च प्रतीक्षामहे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপি ৱযং তস্য প্ৰতিজ্ঞানুসাৰেণ ধৰ্ম্মস্য ৱাসস্থানং নূতনম্ আকাশমণ্ডলং নূতনং ভূমণ্ডলঞ্চ প্ৰতীক্ষামহে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপি ৱযং তস্য প্রতিজ্ঞানুসারেণ ধর্ম্মস্য ৱাসস্থানং নূতনম্ আকাশমণ্ডলং নূতনং ভূমণ্ডলঞ্চ প্রতীক্ষামহে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပိ ဝယံ တသျ ပြတိဇ္ဉာနုသာရေဏ ဓရ္မ္မသျ ဝါသသ္ထာနံ နူတနမ် အာကာၑမဏ္ဍလံ နူတနံ ဘူမဏ္ဍလဉ္စ ပြတီက္ၐာမဟေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApi vayaM tasya pratijnjAnusArENa dharmmasya vAsasthAnaM nUtanam AkAzamaNPalaM nUtanaM bhUmaNPalanjca pratIkSAmahE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપિ વયં તસ્ય પ્રતિજ્ઞાનુસારેણ ધર્મ્મસ્ય વાસસ્થાનં નૂતનમ્ આકાશમણ્ડલં નૂતનં ભૂમણ્ડલઞ્ચ પ્રતીક્ષામહે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathApi vayaM tasya pratijJAnusAreNa dharmmasya vAsasthAnaM nUtanam AkAzamaNDalaM nUtanaM bhUmaNDalaJca pratIkSAmahe| |
किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।
तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।
अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।
परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।