मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
2 पतरस 3:12 - सत्यवेदः। Sanskrit NT in Devanagari तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্যেশ্ৱৰদিনস্যাগমনং প্ৰতীক্ষমাণৈৰাকাঙ্ক্ষমাণৈশ্চ যূষ্মাভি ৰ্ধৰ্ম্মাচাৰেশ্ৱৰভক্তিভ্যাং কীদৃশৈ ৰ্লোকৈ ৰ্ভৱিতৱ্যং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্যেশ্ৱরদিনস্যাগমনং প্রতীক্ষমাণৈরাকাঙ্ক্ষমাণৈশ্চ যূষ্মাভি র্ধর্ম্মাচারেশ্ৱরভক্তিভ্যাং কীদৃশৈ র্লোকৈ র্ভৱিতৱ্যং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျေၑွရဒိနသျာဂမနံ ပြတီက္ၐမာဏဲရာကာင်္က္ၐမာဏဲၑ္စ ယူၐ္မာဘိ ရ္ဓရ္မ္မာစာရေၑွရဘက္တိဘျာံ ကီဒၖၑဲ ရ္လောကဲ ရ္ဘဝိတဝျံ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasyEzvaradinasyAgamanaM pratIkSamANairAkAgkSamANaizca yUSmAbhi rdharmmAcArEzvarabhaktibhyAM kIdRzai rlOkai rbhavitavyaM? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્યેશ્વરદિનસ્યાગમનં પ્રતીક્ષમાણૈરાકાઙ્ક્ષમાણૈશ્ચ યૂષ્માભિ ર્ધર્મ્માચારેશ્વરભક્તિભ્યાં કીદૃશૈ ર્લોકૈ ર્ભવિતવ્યં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasyezvaradinasyAgamanaM pratIkSamANairAkAGkSamANaizca yUSmAbhi rdharmmAcArezvarabhaktibhyAM kIdRzai rlokai rbhavitavyaM? |
मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।
किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।
अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते
वदिष्यन्ति प्रभोरागमनस्य प्रतिज्ञा कुत्र? यतः पितृलोकानां महानिद्रागमनात् परं सर्व्वाणि सृष्टेरारम्भकाले यथा तथैवावतिष्ठन्ते।
किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।
ईश्वरस्य प्रेम्ना स्वान् रक्षत, अनन्तजीवनाय चास्माकं प्रभो र्यीशुख्रीष्टस्य कृपां प्रतीक्षध्वं।