2 पतरस 2:19 - सत्यवेदः। Sanskrit NT in Devanagari तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেভ্যঃ স্ৱাধীনতাং প্ৰতিজ্ঞায স্ৱযং ৱিনাশ্যতাযা দাসা ভৱন্তি, যতঃ, যো যেনৈৱ পৰাজিগ্যে স জাতস্তস্য কিঙ্কৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেভ্যঃ স্ৱাধীনতাং প্রতিজ্ঞায স্ৱযং ৱিনাশ্যতাযা দাসা ভৱন্তি, যতঃ, যো যেনৈৱ পরাজিগ্যে স জাতস্তস্য কিঙ্করঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေဘျး သွာဓီနတာံ ပြတိဇ္ဉာယ သွယံ ဝိနာၑျတာယာ ဒါသာ ဘဝန္တိ, ယတး, ယော ယေနဲဝ ပရာဇိဂျေ သ ဇာတသ္တသျ ကိင်္ကရး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેભ્યઃ સ્વાધીનતાં પ્રતિજ્ઞાય સ્વયં વિનાશ્યતાયા દાસા ભવન્તિ, યતઃ, યો યેનૈવ પરાજિગ્યે સ જાતસ્તસ્ય કિઙ્કરઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tebhyaH svAdhInatAM pratijJAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yo yenaiva parAjigye sa jAtastasya kiGkaraH| |
इत्युक्त्वा सोपवित्रभूतग्रस्तो मनुष्यो लम्फं कृत्वा तेषामुपरि पतित्वा बलेन तान् जितवान्, तस्मात्ते नग्नाः क्षताङ्गाश्च सन्तस्तस्माद् गेहात् पलायन्त।
ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
तर्हि ते येन शयतानेन निजाभिलाषसाधनाय धृतास्तस्य जालात् चेतनां प्राप्योद्धारं लब्धुं शक्ष्यन्ति।
यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।
यूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।
तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।
त्रातुः प्रभो र्यीशुख्रीष्टस्य ज्ञानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।