ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 पतरस 2:17 - सत्यवेदः। Sanskrit NT in Devanagari

इमे निर्जलानि प्रस्रवणानि प्रचण्डवायुना चालिता मेघाश्च तेषां कृते नित्यस्थायी घोरतरान्धकारः सञ्चितो ऽस्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইমে নিৰ্জলানি প্ৰস্ৰৱণানি প্ৰচণ্ডৱাযুনা চালিতা মেঘাশ্চ তেষাং কৃতে নিত্যস্থাযী ঘোৰতৰান্ধকাৰঃ সঞ্চিতো ঽস্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইমে নির্জলানি প্রস্রৱণানি প্রচণ্ডৱাযুনা চালিতা মেঘাশ্চ তেষাং কৃতে নিত্যস্থাযী ঘোরতরান্ধকারঃ সঞ্চিতো ঽস্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣမေ နိရ္ဇလာနိ ပြသြဝဏာနိ ပြစဏ္ဍဝါယုနာ စာလိတာ မေဃာၑ္စ တေၐာံ ကၖတေ နိတျသ္ထာယီ ဃောရတရာန္ဓကာရး သဉ္စိတော 'သ္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

imE nirjalAni prasravaNAni pracaNPavAyunA cAlitA mEghAzca tESAM kRtE nityasthAyI ghOratarAndhakAraH sanjcitO 'sti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇમે નિર્જલાનિ પ્રસ્રવણાનિ પ્રચણ્ડવાયુના ચાલિતા મેઘાશ્ચ તેષાં કૃતે નિત્યસ્થાયી ઘોરતરાન્ધકારઃ સઞ્ચિતો ઽસ્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ime nirjalAni prasravaNAni pracaNDavAyunA cAlitA meghAzca teSAM kRte nityasthAyI ghoratarAndhakAraH saJcito 'sti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 पतरस 2:17
11 अन्तरसन्दर्भाः  

तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।


अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।


किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।


अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,


अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः।


ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृङ्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्।


ये च स्वर्गदूताः स्वीयकर्तृत्वपदे न स्थित्वा स्ववासस्थानं परित्यक्तवन्तस्तान् स महादिनस्य विचारार्थम् अन्धकारमये ऽधःस्थाने सदास्थायिभि र्बन्धनैरबध्नात्।