2 पतरस 1:7 - सत्यवेदः। Sanskrit NT in Devanagari ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰভক্তৌ ভ্ৰাতৃস্নেহে চ প্ৰেম যুঙ্ক্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরভক্তৌ ভ্রাতৃস্নেহে চ প্রেম যুঙ্ক্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရဘက္တော် ဘြာတၖသ္နေဟေ စ ပြေမ ယုင်္က္တ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script Izvarabhaktau bhrAtRsnEhE ca prEma yugkta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરભક્તૌ ભ્રાતૃસ્નેહે ચ પ્રેમ યુઙ્ક્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Izvarabhaktau bhrAtRsnehe ca prema yuGkta| |
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च।
अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।
सर्व्वान् समाद्रियध्वं भ्रातृवर्गे प्रीयध्वम् ईश्वराद् बिभीत भूपालं सम्मन्यध्वं।
विशेषतो यूयं सर्व्व एकमनसः परदुःखै र्दुःखिता भ्रातृप्रमिणः कृपावन्तः प्रीतिभावाश्च भवत।
वयं मृत्युम् उत्तीर्य्य जीवनं प्राप्तवन्तस्तद् भ्रातृषु प्रेमकरणात् जानीमः। भ्रातरि यो न प्रीयते स मृत्यौ तिष्ठति।
अस्माकं कृते स स्वप्राणांस्त्यक्तवान् इत्यनेन वयं प्रेम्नस्तत्त्वम् अवगताः, अपरं भ्रातृणां कृते ऽस्माभिरपि प्राणास्त्यक्तव्याः।
अत ईश्वरे यः प्रीयते स स्वीयभ्रातर्य्यपि प्रीयताम् इयम् आज्ञा तस्माद् अस्माभि र्लब्धा।