स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
2 योहन 1:7 - सत्यवेदः। Sanskrit NT in Devanagari यतो बहवः प्रवञ्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् नाङ्गीकुर्व्वन्ति स एव प्रवञ्चकः ख्रीष्टारिश्चास्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো বহৱঃ প্ৰৱঞ্চকা জগৎ প্ৰৱিশ্য যীশুখ্ৰীষ্টো নৰাৱতাৰো ভূৎৱাগত এতৎ নাঙ্গীকুৰ্ৱ্ৱন্তি স এৱ প্ৰৱঞ্চকঃ খ্ৰীষ্টাৰিশ্চাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো বহৱঃ প্রৱঞ্চকা জগৎ প্রৱিশ্য যীশুখ্রীষ্টো নরাৱতারো ভূৎৱাগত এতৎ নাঙ্গীকুর্ৱ্ৱন্তি স এৱ প্রৱঞ্চকঃ খ্রীষ্টারিশ্চাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ဗဟဝး ပြဝဉ္စကာ ဇဂတ် ပြဝိၑျ ယီၑုခြီၐ္ဋော နရာဝတာရော ဘူတွာဂတ ဧတတ် နာင်္ဂီကုရွွန္တိ သ ဧဝ ပြဝဉ္စကး ခြီၐ္ဋာရိၑ္စာသ္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO bahavaH pravanjcakA jagat pravizya yIzukhrISTO narAvatArO bhUtvAgata Etat nAggIkurvvanti sa Eva pravanjcakaH khrISTArizcAsti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો બહવઃ પ્રવઞ્ચકા જગત્ પ્રવિશ્ય યીશુખ્રીષ્ટો નરાવતારો ભૂત્વાગત એતત્ નાઙ્ગીકુર્વ્વન્તિ સ એવ પ્રવઞ્ચકઃ ખ્રીષ્ટારિશ્ચાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato bahavaH pravaJcakA jagat pravizya yIzukhrISTo narAvatAro bhUtvAgata etat nAGgIkurvvanti sa eva pravaJcakaH khrISTArizcAsti| |
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।
अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।
तस्य पशोः साक्षाद् येषां चित्रकर्म्मणां साधनाय सामर्थ्यं तस्मै दत्तं तैः स पृथिवीनिवासिनो भ्रामयति, विशेषतो यः पशुः खङ्गेन क्षतयुक्तो भूत्वाप्यजीवत् तस्य प्रतिमानिर्म्माणं पृथिवीनिवासिन आदिशति।