2 योहन 1:6 - सत्यवेदः। Sanskrit NT in Devanagari अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज्ञा आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज्ञा सा च युष्माभिराचरितव्या। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং প্ৰেমৈতেন প্ৰকাশতে যদ্ ৱযং তস্যাজ্ঞা আচৰেম| আদিতো যুষ্মাভি ৰ্যা শ্ৰুতা সেযম্ আজ্ঞা সা চ যুষ্মাভিৰাচৰিতৱ্যা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং প্রেমৈতেন প্রকাশতে যদ্ ৱযং তস্যাজ্ঞা আচরেম| আদিতো যুষ্মাভি র্যা শ্রুতা সেযম্ আজ্ঞা সা চ যুষ্মাভিরাচরিতৱ্যা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ပြေမဲတေန ပြကာၑတေ ယဒ် ဝယံ တသျာဇ္ဉာ အာစရေမ၊ အာဒိတော ယုၐ္မာဘိ ရျာ ၑြုတာ သေယမ် အာဇ္ဉာ သာ စ ယုၐ္မာဘိရာစရိတဝျာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM prEmaitEna prakAzatE yad vayaM tasyAjnjA AcarEma| AditO yuSmAbhi ryA zrutA sEyam AjnjA sA ca yuSmAbhirAcaritavyA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં પ્રેમૈતેન પ્રકાશતે યદ્ વયં તસ્યાજ્ઞા આચરેમ| આદિતો યુષ્માભિ ર્યા શ્રુતા સેયમ્ આજ્ઞા સા ચ યુષ્માભિરાચરિતવ્યા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM premaitena prakAzate yad vayaM tasyAjJA Acarema| Adito yuSmAbhi ryA zrutA seyam AjJA sA ca yuSmAbhirAcaritavyA| |
यो जनो ममाज्ञा गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि।
ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।
अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।
आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ।
यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः।
हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।
स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।
साम्प्रतञ्च हे कुरिये, नवीनां काञ्चिद् आज्ञां न लिखन्नहम् आदितो लब्धाम् आज्ञां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।