2 योहन 1:4 - सत्यवेदः। Sanskrit NT in Devanagari वयं पितृतो याम् आज्ञां प्राप्तवन्तस्तदनुसारेण तव केचिद् आत्मजाः सत्यमतम् आचरन्त्येतस्य प्रमाणं प्राप्याहं भृशम् आनन्दितवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযং পিতৃতো যাম্ আজ্ঞাং প্ৰাপ্তৱন্তস্তদনুসাৰেণ তৱ কেচিদ্ আত্মজাঃ সত্যমতম্ আচৰন্ত্যেতস্য প্ৰমাণং প্ৰাপ্যাহং ভৃশম্ আনন্দিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযং পিতৃতো যাম্ আজ্ঞাং প্রাপ্তৱন্তস্তদনুসারেণ তৱ কেচিদ্ আত্মজাঃ সত্যমতম্ আচরন্ত্যেতস্য প্রমাণং প্রাপ্যাহং ভৃশম্ আনন্দিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယံ ပိတၖတော ယာမ် အာဇ္ဉာံ ပြာပ္တဝန္တသ္တဒနုသာရေဏ တဝ ကေစိဒ် အာတ္မဇား သတျမတမ် အာစရန္တျေတသျ ပြမာဏံ ပြာပျာဟံ ဘၖၑမ် အာနန္ဒိတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayaM pitRtO yAm AjnjAM prAptavantastadanusArENa tava kEcid AtmajAH satyamatam AcarantyEtasya pramANaM prApyAhaM bhRzam AnanditavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયં પિતૃતો યામ્ આજ્ઞાં પ્રાપ્તવન્તસ્તદનુસારેણ તવ કેચિદ્ આત્મજાઃ સત્યમતમ્ આચરન્ત્યેતસ્ય પ્રમાણં પ્રાપ્યાહં ભૃશમ્ આનન્દિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayaM pitRto yAm AjJAM prAptavantastadanusAreNa tava kecid AtmajAH satyamatam Acarantyetasya pramANaM prApyAhaM bhRzam AnanditavAn| |
ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
ममोपकाराय युष्माकं या चिन्ता पूर्व्वम् आसीत् किन्तु कर्म्मद्वारं न प्राप्नोत् इदानीं सा पुनरफलत् इत्यस्मिन् प्रभौ मम परमाह्लादोऽजायत।
अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।