तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः।
2 योहन 1:10 - सत्यवेदः। Sanskrit NT in Devanagari यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিদ্ যুষ্মৎসন্নিধিমাগচ্ছন্ শিক্ষামেনাং নানযতি স যুষ্মাভিঃ স্ৱৱেশ্মনি ন গৃহ্যতাং তৱ মঙ্গলং ভূযাদিতি ৱাগপি তস্মৈ ন কথ্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিদ্ যুষ্মৎসন্নিধিমাগচ্ছন্ শিক্ষামেনাং নানযতি স যুষ্মাভিঃ স্ৱৱেশ্মনি ন গৃহ্যতাং তৱ মঙ্গলং ভূযাদিতি ৱাগপি তস্মৈ ন কথ্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိဒ် ယုၐ္မတ္သန္နိဓိမာဂစ္ဆန် ၑိက္ၐာမေနာံ နာနယတိ သ ယုၐ္မာဘိး သွဝေၑ္မနိ န ဂၖဟျတာံ တဝ မင်္ဂလံ ဘူယာဒိတိ ဝါဂပိ တသ္မဲ န ကထျတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayati sa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi vAgapi tasmai na kathyatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિદ્ યુષ્મત્સન્નિધિમાગચ્છન્ શિક્ષામેનાં નાનયતિ સ યુષ્માભિઃ સ્વવેશ્મનિ ન ગૃહ્યતાં તવ મઙ્ગલં ભૂયાદિતિ વાગપિ તસ્મૈ ન કથ્યતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcid yuSmatsannidhimAgacchan zikSAmenAM nAnayati sa yuSmAbhiH svavezmani na gRhyatAM tava maGgalaM bhUyAditi vAgapi tasmai na kathyatAM| |
तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः।
किन्तु भ्रातृत्वेन विख्यातः कश्चिज्जनो यदि व्यभिचारी लोभी देवपूजको निन्दको मद्यप उपद्रावी वा भवेत् तर्हि तादृशेन मानवेन सह भोजनपानेऽपि युष्माभि र्न कर्त्तव्ये इत्यधुना मया लिखितं।
यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।
हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।
यतस्तव मङ्गलं भूयादिति वाचं यः कश्चित् तस्मै कथयति स तस्य दुष्कर्म्मणाम् अंशी भवति।
अतो ऽहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो ऽपि बहिष्करोति।