ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 कुरिन्थियों 9:5 - सत्यवेदः। Sanskrit NT in Devanagari

अतः प्राक् प्रतिज्ञातं युष्माकं दानं यत् सञ्चितं भवेत् तच्च यद् ग्राहकतायाः फलम् अभूत्वा दानशीलताया एव फलं भवेत् तदर्थं ममाग्रे गमनाय तत्सञ्चयनाय च तान् भ्रातृन् आदेष्टुमहं प्रयोजनम् अमन्ये।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতঃ প্ৰাক্ প্ৰতিজ্ঞাতং যুষ্মাকং দানং যৎ সঞ্চিতং ভৱেৎ তচ্চ যদ্ গ্ৰাহকতাযাঃ ফলম্ অভূৎৱা দানশীলতাযা এৱ ফলং ভৱেৎ তদৰ্থং মমাগ্ৰে গমনায তৎসঞ্চযনায চ তান্ ভ্ৰাতৃন্ আদেষ্টুমহং প্ৰযোজনম্ অমন্যে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতঃ প্রাক্ প্রতিজ্ঞাতং যুষ্মাকং দানং যৎ সঞ্চিতং ভৱেৎ তচ্চ যদ্ গ্রাহকতাযাঃ ফলম্ অভূৎৱা দানশীলতাযা এৱ ফলং ভৱেৎ তদর্থং মমাগ্রে গমনায তৎসঞ্চযনায চ তান্ ভ্রাতৃন্ আদেষ্টুমহং প্রযোজনম্ অমন্যে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတး ပြာက် ပြတိဇ္ဉာတံ ယုၐ္မာကံ ဒါနံ ယတ် သဉ္စိတံ ဘဝေတ် တစ္စ ယဒ် ဂြာဟကတာယား ဖလမ် အဘူတွာ ဒါနၑီလတာယာ ဧဝ ဖလံ ဘဝေတ် တဒရ္ထံ မမာဂြေ ဂမနာယ တတ္သဉ္စယနာယ စ တာန် ဘြာတၖန် အာဒေၐ္ဋုမဟံ ပြယောဇနမ် အမနျေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEt tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya ca tAn bhrAtRn AdESTumahaM prayOjanam amanyE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતઃ પ્રાક્ પ્રતિજ્ઞાતં યુષ્માકં દાનં યત્ સઞ્ચિતં ભવેત્ તચ્ચ યદ્ ગ્રાહકતાયાઃ ફલમ્ અભૂત્વા દાનશીલતાયા એવ ફલં ભવેત્ તદર્થં મમાગ્રે ગમનાય તત્સઞ્ચયનાય ચ તાન્ ભ્રાતૃન્ આદેષ્ટુમહં પ્રયોજનમ્ અમન્યે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ataH prAk pratijJAtaM yuSmAkaM dAnaM yat saJcitaM bhavet tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA eva phalaM bhavet tadarthaM mamAgre gamanAya tatsaJcayanAya ca tAn bhrAtRn AdeSTumahaM prayojanam amanye|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 कुरिन्थियों 9:5
11 अन्तरसन्दर्भाः  

ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।


अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्येऽपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।


किञ्चैतस्मिन् युष्मान् अध्यस्माकं श्लाघा यद् अतथ्या न भवेत् यूयञ्च मम वाक्यानुसाराद् यद् उद्यतास्तिष्ठेत तदर्थमेव ते भ्रातरो मया प्रेषिताः।


अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।


अहं यद् दानं मृगये तन्नहि किन्तु युष्माकं लाभवर्द्धकं फलं मृगये।