यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
2 कुरिन्थियों 9:4 - सत्यवेदः। Sanskrit NT in Devanagari यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্মাৎ মযা সাৰ্দ্ধং কৈশ্চিৎ মাকিদনীযভ্ৰাতৃভিৰাগত্য যূযমনুদ্যতা ইতি যদি দৃশ্যতে তৰ্হি তস্মাদ্ দৃঢৱিশ্ৱাসাদ্ যুষ্মাকং লজ্জা জনিষ্যত ইত্যস্মাভি ৰ্ন ৱক্তৱ্যং কিন্ত্ৱস্মাকমেৱ লজ্জা জনিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্মাৎ মযা সার্দ্ধং কৈশ্চিৎ মাকিদনীযভ্রাতৃভিরাগত্য যূযমনুদ্যতা ইতি যদি দৃশ্যতে তর্হি তস্মাদ্ দৃঢৱিশ্ৱাসাদ্ যুষ্মাকং লজ্জা জনিষ্যত ইত্যস্মাভি র্ন ৱক্তৱ্যং কিন্ত্ৱস্মাকমেৱ লজ্জা জনিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသ္မာတ် မယာ သာရ္ဒ္ဓံ ကဲၑ္စိတ် မာကိဒနီယဘြာတၖဘိရာဂတျ ယူယမနုဒျတာ ဣတိ ယဒိ ဒၖၑျတေ တရှိ တသ္မာဒ် ဒၖဎဝိၑွာသာဒ် ယုၐ္မာကံ လဇ္ဇာ ဇနိၐျတ ဣတျသ္မာဘိ ရ္န ဝက္တဝျံ ကိန္တွသ္မာကမေဝ လဇ္ဇာ ဇနိၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatya yUyamanudyatA iti yadi dRzyatE tarhi tasmAd dRPhavizvAsAd yuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaM kintvasmAkamEva lajjA janiSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્માત્ મયા સાર્દ્ધં કૈશ્ચિત્ માકિદનીયભ્રાતૃભિરાગત્ય યૂયમનુદ્યતા ઇતિ યદિ દૃશ્યતે તર્હિ તસ્માદ્ દૃઢવિશ્વાસાદ્ યુષ્માકં લજ્જા જનિષ્યત ઇત્યસ્માભિ ર્ન વક્તવ્યં કિન્ત્વસ્માકમેવ લજ્જા જનિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatya yUyamanudyatA iti yadi dRzyate tarhi tasmAd dRDhavizvAsAd yuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaM kintvasmAkameva lajjA janiSyate| |
यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।
एतस्याः श्लाघाया निमित्तं मया यत् कथितव्यं तत् प्रभुनादिष्टेनेव कथ्यते तन्नहि किन्तु निर्ब्बोधेनेव।
अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नोऽस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं।
यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।
अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।