एतदर्थमस्मत्कृते प्रार्थनया वयं युष्माभिरुपकर्त्तव्यास्तथा कृते बहुभि र्याचितो योऽनुग्रहोऽस्मासु वर्त्तिष्यते तत्कृते बहुभिरीश्वरस्य धन्यवादोऽपि कारिष्यते।
2 कुरिन्थियों 9:12 - सत्यवेदः। Sanskrit NT in Devanagari एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতযোপকাৰসেৱযা পৱিত্ৰলোকানাম্ অৰ্থাভাৱস্য প্ৰতীকাৰো জাযত ইতি কেৱলং নহি কিন্ত্ৱীশ্চৰস্য ধন্যৱাদোঽপি বাহুল্যেনোৎপাদ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতযোপকারসেৱযা পৱিত্রলোকানাম্ অর্থাভাৱস্য প্রতীকারো জাযত ইতি কেৱলং নহি কিন্ত্ৱীশ্চরস্য ধন্যৱাদোঽপি বাহুল্যেনোৎপাদ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတယောပကာရသေဝယာ ပဝိတြလောကာနာမ် အရ္ထာဘာဝသျ ပြတီကာရော ဇာယတ ဣတိ ကေဝလံ နဟိ ကိန္တွီၑ္စရသျ ဓနျဝါဒေါ'ပိ ဗာဟုလျေနောတ္ပာဒျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતયોપકારસેવયા પવિત્રલોકાનામ્ અર્થાભાવસ્ય પ્રતીકારો જાયત ઇતિ કેવલં નહિ કિન્ત્વીશ્ચરસ્ય ધન્યવાદોઽપિ બાહુલ્યેનોત્પાદ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etayopakArasevayA pavitralokAnAm arthAbhAvasya pratIkAro jAyata iti kevalaM nahi kintvIzcarasya dhanyavAdo'pi bAhulyenotpAdyate| |
एतदर्थमस्मत्कृते प्रार्थनया वयं युष्माभिरुपकर्त्तव्यास्तथा कृते बहुभि र्याचितो योऽनुग्रहोऽस्मासु वर्त्तिष्यते तत्कृते बहुभिरीश्वरस्य धन्यवादोऽपि कारिष्यते।
यतः ख्रीष्टस्य क्लेशा यद्वद् बाहुल्येनास्मासु वर्त्तन्ते तद्वद् वयं ख्रीष्टेन बहुसान्त्वनाढ्या अपि भवामः।
वयञ्च यत् पवित्रलोकेभ्यस्तेषां दानम् उपकारार्थकम् अंशनञ्च गृह्लामस्तद् बहुनुनयेनास्मान् प्रार्थितवन्तः।
अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये।
सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?