हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
2 कुरिन्थियों 8:5 - सत्यवेदः। Sanskrit NT in Devanagari वयं यादृक् प्रत्यै़क्षामहि तादृग् अकृत्वा तेऽग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযং যাদৃক্ প্ৰত্যৈ়ক্ষামহি তাদৃগ্ অকৃৎৱা তেঽগ্ৰে প্ৰভৱে ততঃ পৰম্ ঈশ্ৱৰস্যেচ্ছযাস্মভ্যমপি স্ৱান্ ন্যৱেদযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযং যাদৃক্ প্রত্যৈ়ক্ষামহি তাদৃগ্ অকৃৎৱা তেঽগ্রে প্রভৱে ততঃ পরম্ ঈশ্ৱরস্যেচ্ছযাস্মভ্যমপি স্ৱান্ ন্যৱেদযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယံ ယာဒၖက် ပြတျဲ×က္ၐာမဟိ တာဒၖဂ် အကၖတွာ တေ'ဂြေ ပြဘဝေ တတး ပရမ် ဤၑွရသျေစ္ဆယာသ္မဘျမပိ သွာန် နျဝေဒယန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA tE'grE prabhavE tataH param IzvarasyEcchayAsmabhyamapi svAn nyavEdayan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયં યાદૃક્ પ્રત્યૈ઼ક્ષામહિ તાદૃગ્ અકૃત્વા તેઽગ્રે પ્રભવે તતઃ પરમ્ ઈશ્વરસ્યેચ્છયાસ્મભ્યમપિ સ્વાન્ ન્યવેદયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA te'gre prabhave tataH param IzvarasyecchayAsmabhyamapi svAn nyavedayan| |
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।
यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते
वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।
हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् ज्ञापयामि।