यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
2 कुरिन्थियों 8:4 - सत्यवेदः। Sanskrit NT in Devanagari वयञ्च यत् पवित्रलोकेभ्यस्तेषां दानम् उपकारार्थकम् अंशनञ्च गृह्लामस्तद् बहुनुनयेनास्मान् प्रार्थितवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযঞ্চ যৎ পৱিত্ৰলোকেভ্যস্তেষাং দানম্ উপকাৰাৰ্থকম্ অংশনঞ্চ গৃহ্লামস্তদ্ বহুনুনযেনাস্মান্ প্ৰাৰ্থিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযঞ্চ যৎ পৱিত্রলোকেভ্যস্তেষাং দানম্ উপকারার্থকম্ অংশনঞ্চ গৃহ্লামস্তদ্ বহুনুনযেনাস্মান্ প্রার্থিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယဉ္စ ယတ် ပဝိတြလောကေဘျသ္တေၐာံ ဒါနမ် ဥပကာရာရ္ထကမ် အံၑနဉ္စ ဂၖဟ္လာမသ္တဒ် ဗဟုနုနယေနာသ္မာန် ပြာရ္ထိတဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayanjca yat pavitralOkEbhyastESAM dAnam upakArArthakam aMzananjca gRhlAmastad bahununayEnAsmAn prArthitavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયઞ્ચ યત્ પવિત્રલોકેભ્યસ્તેષાં દાનમ્ ઉપકારાર્થકમ્ અંશનઞ્ચ ગૃહ્લામસ્તદ્ બહુનુનયેનાસ્માન્ પ્રાર્થિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayaJca yat pavitralokebhyasteSAM dAnam upakArArthakam aMzanaJca gRhlAmastad bahununayenAsmAn prArthitavantaH| |
यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि।
तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य
अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्।
बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।
यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,
पवित्रलोकानां कृते योऽर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां।
हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।