ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते।
2 कुरिन्थियों 8:1 - सत्यवेदः। Sanskrit NT in Devanagari हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् ज्ञापयामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে ভ্ৰাতৰঃ, মাকিদনিযাদেশস্থাসু সমিতিষু প্ৰকাশিতো য ঈশ্ৱৰস্যানুগ্ৰহস্তমহং যুষ্মান্ জ্ঞাপযামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে ভ্রাতরঃ, মাকিদনিযাদেশস্থাসু সমিতিষু প্রকাশিতো য ঈশ্ৱরস্যানুগ্রহস্তমহং যুষ্মান্ জ্ঞাপযামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဘြာတရး, မာကိဒနိယာဒေၑသ္ထာသု သမိတိၐု ပြကာၑိတော ယ ဤၑွရသျာနုဂြဟသ္တမဟံ ယုၐ္မာန် ဇ္ဉာပယာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE bhrAtaraH, mAkidaniyAdEzasthAsu samitiSu prakAzitO ya IzvarasyAnugrahastamahaM yuSmAn jnjApayAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ભ્રાતરઃ, માકિદનિયાદેશસ્થાસુ સમિતિષુ પ્રકાશિતો ય ઈશ્વરસ્યાનુગ્રહસ્તમહં યુષ્માન્ જ્ઞાપયામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he bhrAtaraH, mAkidaniyAdezasthAsu samitiSu prakAzito ya IzvarasyAnugrahastamahaM yuSmAn jJApayAmi| |
ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते।
रात्रौ पौलः स्वप्ने दृष्टवान् एको माकिदनियलोकस्तिष्ठन् विनयं कृत्वा तस्मै कथयति, माकिदनियादेशम् आगत्यास्मान् उपकुर्व्विति।
बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।
यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।
यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।
एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।
यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।
यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते।
सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,
कृत्स्ने माकिदनियादेशे च यावन्तो भ्रातरः सन्ति तान् सर्व्वान् प्रति युष्माभिस्तत् प्रेम प्रकाश्यते तथापि हे भ्रातरः, वयं युष्मान् विनयामहे यूयं पुन र्बहुतरं प्रेम प्रकाशयत।