इत्थं कलहे निवृत्ते सति पौलः शिष्यगणम् आहूय विसर्जनं प्राप्य माकिदनियादेशं प्रस्थितवान्।
2 कुरिन्थियों 7:5 - सत्यवेदः। Sanskrit NT in Devanagari अस्मासु माकिदनियादेशम् आगतेष्वस्माकं शरीरस्य काचिदपि शान्ति र्नाभवत् किन्तु सर्व्वतो बहि र्विरोधेनान्तश्च भीत्या वयम् अपीड्यामहि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাসু মাকিদনিযাদেশম্ আগতেষ্ৱস্মাকং শৰীৰস্য কাচিদপি শান্তি ৰ্নাভৱৎ কিন্তু সৰ্ৱ্ৱতো বহি ৰ্ৱিৰোধেনান্তশ্চ ভীত্যা ৱযম্ অপীড্যামহি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাসু মাকিদনিযাদেশম্ আগতেষ্ৱস্মাকং শরীরস্য কাচিদপি শান্তি র্নাভৱৎ কিন্তু সর্ৱ্ৱতো বহি র্ৱিরোধেনান্তশ্চ ভীত্যা ৱযম্ অপীড্যামহি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာသု မာကိဒနိယာဒေၑမ် အာဂတေၐွသ္မာကံ ၑရီရသျ ကာစိဒပိ ၑာန္တိ ရ္နာဘဝတ် ကိန္တု သရွွတော ဗဟိ ရွိရောဓေနာန္တၑ္စ ဘီတျာ ဝယမ် အပီဍျာမဟိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAsu mAkidaniyAdEzam AgatESvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvatO bahi rvirOdhEnAntazca bhItyA vayam apIPyAmahi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માસુ માકિદનિયાદેશમ્ આગતેષ્વસ્માકં શરીરસ્ય કાચિદપિ શાન્તિ ર્નાભવત્ કિન્તુ સર્વ્વતો બહિ ર્વિરોધેનાન્તશ્ચ ભીત્યા વયમ્ અપીડ્યામહિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAsu mAkidaniyAdezam AgateSvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvato bahi rvirodhenAntazca bhItyA vayam apIDyAmahi| |
इत्थं कलहे निवृत्ते सति पौलः शिष्यगणम् आहूय विसर्जनं प्राप्य माकिदनियादेशं प्रस्थितवान्।
यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
अस्मत्प्रभुना यीशुख्रीष्टेन युष्मत्तो मम या श्लाघास्ते तस्याः शपथं कृत्वा कथयामि दिने दिनेऽहं मृत्युं गच्छामि।
सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।
मम यो हर्षः स युष्माकं सर्व्वेषां हर्ष एवेति निश्चितं मयाबोधि; अतएव यैरहं हर्षयितव्यस्तै र्मदुपस्थितिसमये यन्मम शोको न जायेत तदर्थमेव युष्मभ्यम् एतादृशं पत्रं मया लिखितं।
यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्।
तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।