तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
2 कुरिन्थियों 5:8 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तुञ्चाकाङ्क्ष्यमाणा उत्सुका भवामः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ শৰীৰাদ্ দূৰে প্ৰৱস্তুং প্ৰভোঃ সন্নিধৌ নিৱস্তুঞ্চাকাঙ্ক্ষ্যমাণা উৎসুকা ভৱামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ শরীরাদ্ দূরে প্রৱস্তুং প্রভোঃ সন্নিধৌ নিৱস্তুঞ্চাকাঙ্ক্ষ্যমাণা উৎসুকা ভৱামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ၑရီရာဒ် ဒူရေ ပြဝသ္တုံ ပြဘေား သန္နိဓော် နိဝသ္တုဉ္စာကာင်္က္ၐျမာဏာ ဥတ္သုကာ ဘဝါမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca zarIrAd dUrE pravastuM prabhOH sannidhau nivastunjcAkAgkSyamANA utsukA bhavAmaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ શરીરાદ્ દૂરે પ્રવસ્તું પ્રભોઃ સન્નિધૌ નિવસ્તુઞ્ચાકાઙ્ક્ષ્યમાણા ઉત્સુકા ભવામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca zarIrAd dUre pravastuM prabhoH sannidhau nivastuJcAkAGkSyamANA utsukA bhavAmaH| |
तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव।
कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।
यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।
हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।
किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि।
अतएव वयं सर्व्वदोत्सुका भवामः किञ्च शरीरे यावद् अस्माभि र्न्युष्यते तावत् प्रभुतो दूरे प्रोष्यत इति जानीमः,
तस्मादेव कारणाद् वयं तस्य सन्निधौ निवसन्तस्तस्माद् दूरे प्रवसन्तो वा तस्मै रोचितुं यतामहे।
हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।
अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।