यतो हेतोरेतस्मिन् वेश्मनि तिष्ठन्तो वयं तं स्वर्गीयं वासं परिधातुम् आकाङ्क्ष्यमाणा निःश्वसामः।
2 कुरिन्थियों 5:3 - सत्यवेदः। Sanskrit NT in Devanagari तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপীদানীমপি ৱযং তেন ন নগ্নাঃ কিন্তু পৰিহিতৱসনা মন্যামহে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপীদানীমপি ৱযং তেন ন নগ্নাঃ কিন্তু পরিহিতৱসনা মন্যামহে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပီဒါနီမပိ ဝယံ တေန န နဂ္နား ကိန္တု ပရိဟိတဝသနာ မနျာမဟေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApIdAnImapi vayaM tEna na nagnAH kintu parihitavasanA manyAmahE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપીદાનીમપિ વયં તેન ન નગ્નાઃ કિન્તુ પરિહિતવસના મન્યામહે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathApIdAnImapi vayaM tena na nagnAH kintu parihitavasanA manyAmahe| |
यतो हेतोरेतस्मिन् वेश्मनि तिष्ठन्तो वयं तं स्वर्गीयं वासं परिधातुम् आकाङ्क्ष्यमाणा निःश्वसामः।
एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते।
त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।